Skip to main content

CC Antya 4.233

Text

prabhu prītye tāṅra māthe dharilā caraṇa
rūpa-sanātana-sambandhe kailā āliṅgana

Synonyms

prabhu prītye — because of the mercy of Śrī Caitanya Mahāprabhu; tāṅra — his; māthe — on the head; dharilā caraṇa — rested His lotus feet; rūpa-sanātana-sambandhe — because of his relationship with Rūpa Gosvāmī and Sanātana Gosvāmī; kailā āliṅgana — embraced.

Translation

Because of Jīva Gosvāmī’s relationship with Rūpa Gosvāmī and Sanātana Gosvāmī, who were greatly favored by Śrī Caitanya Mahāprabhu, Lord Nityānanda Prabhu placed His feet on the head of Śrīla Jīva Gosvāmī and embraced him.