Skip to main content

CC Antya 20.127

Text

tāra madhye prabhura pañcendriya-ākarṣaṇa
tāra madhye karilā rāse kṛṣṇa-anveṣaṇa

Synonyms

tāra madhye — within that; prabhura — of Śrī Caitanya Mahāprabhu; pañca-indriya-ākarṣaṇa — the attraction of the five senses; tāra madhye — within that chapter; karilā — did; rāse — in the rāsa dance; kṛṣṇa-anveṣaṇa — searching for Kṛṣṇa.

Translation

Also in that chapter is a description of the attraction of Lord Caitanya’s five senses to Kṛṣṇa and how He searched for Kṛṣṇa in the rāsa dance.