Skip to main content

CC Antya 2.1

Text

vande ’haṁ śrī-guroḥ śrī-yuta-pada-kamalaṁ śrī-gurūn vaiṣṇavāṁś ca
śrī-rūpaṁ sāgrajātaṁ saha-gaṇa-raghunāthānvitaṁ taṁ sa-jīvam
sādvaitaṁ sāvadhūtaṁ parijana-sahitaṁ kṛṣṇa-caitanya-devaṁ
śrī-rādhā-kṛṣṇa-pādān saha-gaṇa-lalitā-śrī-viśākhānvitāṁś ca

Synonyms

vande — offer my respectful obeisances; aham — I; śrī-guroḥ — of my initiating spiritual master or instructing spiritual master; śrī-yuta-pada-kamalam — unto the opulent lotus feet; śrī-gurūn — unto the spiritual masters in the paramparā system, beginning from Mādhavendra Purī down to Śrīla Bhaktisiddhānta Sarasvatī Ṭhākura Prabhupāda; vaiṣṇavān — unto all the Vaiṣṇavas, beginning from Lord Brahmā and others coming from the very start of the creation; ca — and; śrī-rūpam — unto Śrīla Rūpa Gosvāmī; sa-agra-jātam — with his elder brother, Śrī Sanātana Gosvāmī; saha-gaṇa-raghunātha-anvitam — with Raghunātha dāsa Gosvāmī and his associates; tam — unto him; sa-jīvam — with Jīva Gosvāmī; sa-advaitam — with Advaita Ācārya; sa-avadhūtam — with Nityānanda Prabhu; parijana-sahitam — and with Śrīvāsa Ṭhākura and all the other devotees; kṛṣṇa-caitanya-devam — unto Lord Śrī Caitanya Mahāprabhu; śrī-rādhā-kṛṣṇa-pādān — unto the lotus feet of the all-opulent Śrī Kṛṣṇa and Rādhārāṇī; saha-gaṇa — with associates; lalitā-śrī-viśākhā-anvitān — accompanied by Lalitā and Śrī Viśākhā; ca — also.

Translation

I offer my respectful obeisances unto the lotus feet of my spiritual master and of all the other preceptors on the path of devotional service. I offer my respectful obeisances unto all the Vaiṣṇavas and unto the six Gosvāmīs, including Śrīla Rūpa Gosvāmī, Śrīla Sanātana Gosvāmī, Raghunātha dāsa Gosvāmī, Jīva Gosvāmī and their associates. I offer my respectful obeisances unto Śrī Advaita Ācārya Prabhu, Śrī Nityānanda Prabhu, Śrī Caitanya Mahāprabhu, and all His devotees, headed by Śrīvāsa Ṭhākura. I then offer my respectful obeisances unto the lotus feet of Lord Kṛṣṇa, Śrīmatī Rādhārāṇī and all the gopīs, headed by Lalitā and Viśākhā.