Skip to main content

CC Antya 16.102

Text

madhyāhna kariyā kailā bhikṣā nirvāhaṇa
kṛṣṇādharāmṛta sadā antare smaraṇa

Synonyms

madhyāhna kariyā — after finishing His noon duties; kailā bhikṣā nirvāhaṇa — completed His lunch; kṛṣṇa-adhara-amṛta — the nectar from the lips of Kṛṣṇa; sadā — always; antare — within Himself; smaraṇa — remembering.

Translation

After finishing His noon duties, Śrī Caitanya Mahāprabhu ate His lunch, but He constantly remembered the remnants of Kṛṣṇa’s food.