Skip to main content

CC Antya 13.136-137

Text

jagadānandera kahiluṅ vṛndāvana-gamana
tāra madhye deva-dāsīra gāna-śravaṇa
mahāprabhura raghunāthe kṛpā-prema-phala
eka-paricchede tina kathā kahiluṅ sakala

Synonyms

jagadānandera — of Jagadānanda Paṇḍita; kahiluṅ — I have described; vṛndāvana-gamana — going to Vṛndāvana; tāra madhye — within that; deva-dāsīra — of the female singer in the temple of Jagannātha; gāna-śravaṇa — hearing of the song; mahāprabhura — of Śrī Caitanya Mahāprabhu; raghunāthe — unto Raghunātha Bhaṭṭa; kṛpā — by mercy; prema — love; phala — result; eka-paricchede — in one chapter; tina kathā — three topics; kahiluṅ — I have described; sakala — all.

Translation

In this chapter I have spoken about three topics: Jagadānanda Paṇḍita’s visit to Vṛndāvana, Śrī Caitanya Mahāprabhu’s listening to the song of the deva-dāsī at the temple of Jagannātha, and how Raghunātha Bhaṭṭa Gosvāmī achieved ecstatic love of Kṛṣṇa by the mercy of Śrī Caitanya Mahāprabhu.