Skip to main content

CC Antya 13.118

Text

pitā-mātā kāśī pāile udāsīna hañā
punaḥ prabhura ṭhāñi āilā gṛhādi chāḍiyā

Synonyms

pitā-mātā — the father and mother; kāśī pāile — when they passed away at Kāśī (Vārāṇasī); udāsīna hañā — being indifferent; punaḥ — again; prabhura ṭhāñi — to Śrī Caitanya Mahāprabhu; āilā — returned; gṛha-ādi chāḍiyā — leaving all relationships with home.

Translation

Then his parents died at Kāśī [Vārāṇasī], and he became detached. He therefore returned to Śrī Caitanya Mahāprabhu, giving up all relationships with his home.