Skip to main content

CC Ādi 7.62

Bengali

প্রকাশানন্দ–নামে এক সন্ন্যাসী–প্রধান ।
প্রভুকে কহিল কিছু করিয়া সম্মান ॥ ৬২ ॥

Text

prakāśānanda-nāme sarva sannyāsi-pradhāna
prabhuke kahila kichu kariyā sammāna

Synonyms

prakāśānanda — Prakāśānanda; nāme — of the name; sarva — all; sannyāsi-pradhāna — chief of the Māyāvādī sannyāsīs; prabhuke — unto the Lord; kahila — said; kichu — something; kariyā — showing Him; sammāna — respect.

Translation

The leader of all the Māyāvādī sannyāsīs present was named Prakāśānanda Sarasvatī, and after standing up he addressed Lord Caitanya Mahāprabhu as follows with great respect.

Purport

As Lord Śrī Caitanya Mahāprabhu showed respect to all the Māyāvādī sannyāsīs, similarly the leader of the Māyāvādī sannyāsīs, Prakāśānanda, also showed his respects to the Lord.