Skip to main content

CC Ādi 4.55

Bengali

রাধা কৃষ্ণপ্রণয়বিকৃতির্হ্লাদিনীশক্তিরস্মা–
দেকাত্মানাবপি ভুবি পুরা দেহভেদং গতৌ তৌ ।
চৈতন্যাখ্যং প্রকটমধুনা তদ্দ্বয়ঞ্চৈক্যমাপ্তং,
রাধাভাবদ্যুতিসুবলিতং নৌমি কৃষ্ণস্বরূপম্‌ ॥ ৫৫ ॥

Text

rādhā kṛṣṇa-praṇaya-vikṛtir hlādinī śaktir asmād
ekātmānāv api bhuvi purā deha-bhedaṁ gatau tau
caitanyākhyaṁ prakaṭam adhunā tad-dvayaṁ caikyam āptaṁ
rādhā-bhāva-dyuti-suvalitaṁ naumi kṛṣṇa-svarūpam

Synonyms

rādhā — Śrīmatī Rādhārāṇī; kṛṣṇa — of Lord Kṛṣṇa; praṇaya — of love; vikṛtiḥ — the transformation; hlādinī śaktiḥ — pleasure potency; asmāt — from this; eka-ātmānau — both the same in identity; api — although; bhuvi — on earth; purā — from beginningless time; deha-bhedam — separate forms; gatau — obtained; tau — these two; caitanya-ākhyam — known as Śrī Caitanya; prakaṭam — manifest; adhunā — now; tat-dvayam — the two of Them; ca — and; aikyam — unity; āptam — obtained; rādhā — of Śrīmatī Rādhārāṇī; bhāva — mood; dyuti — the luster; suvalitam — who is adorned with; naumi — I offer my obeisances; kṛṣṇa-svarūpam — to Him who is identical with Śrī Kṛṣṇa.

Translation

“The loving affairs of Śrī Rādhā and Kṛṣṇa are transcendental manifestations of the Lord’s internal pleasure-giving potency. Although Rādhā and Kṛṣṇa are one in Their identity, They separated Themselves eternally. Now these two transcendental identities have again united, in the form of Śrī Kṛṣṇa Caitanya. I bow down to Him, who has manifested Himself with the sentiment and complexion of Śrīmatī Rādhārāṇī although He is Kṛṣṇa Himself.”

Purport

This text is from the diary of Śrīla Svarūpa Dāmodara Gosvāmī. It appears as the fifth of the first fourteen verses of Śrī Caitanya-caritāmṛta.