Skip to main content

CC Ādi 12.54

Bengali

আচার্যের অভিপ্রায় প্রভুমাত্র বুঝে ।
প্রভুর গম্ভীর বাক্য আচার্য সমুঝে ॥ ৫৪ ॥

Text

ācāryera abhiprāya prabhu-mātra bujhe
prabhura gambhīra vākya ācārya samujhe

Synonyms

ācāryera — of Advaita Ācārya; abhiprāya — intention; prabhu-mātra — only Lord Caitanya Mahāprabhu; bujhe — can understand; prabhura — of Lord Caitanya Mahāprabhu; gambhīra — grave; vākya — instruction; ācārya — Advaita Ācārya; samujhe — can understand.

Translation

Only Lord Caitanya Mahāprabhu could understand the intentions of Advaita Ācārya, and Advaita Ācārya appreciated the grave instruction of Lord Caitanya Mahāprabhu.