Skip to main content

CC Ādi 12.43

Bengali

এত কহি’ আচার্য তাঁরে করিয়া আশ্বাস ।
আনন্দিত হইয়া আইল মহাপ্রভু–পাশ ॥ ৪৩ ॥

Text

eta kahi’ ācārya tāṅre kariyā āśvāsa
ānandita ha-iyā āila mahāprabhu-pāśa

Synonyms

eta kahi’ — speaking thus; ācārya — Śrī Advaita Ācārya Prabhu; tāṅre — unto Kamalākānta Viśvāsa; kariyā — doing; āśvāsa — pacification; ānandita — happy; ha-iyā — becoming; āila — went; mahāprabhu-pāśa — to the place of Lord Caitanya Mahāprabhu.

Translation

After pacifying Kamalākānta Viśvāsa in this way, Śrī Advaita Ācārya Prabhu went to see Caitanya Mahāprabhu.