Skip to main content

CC Ādi 11.43

Bengali

বিষ্ণুদাস, নন্দন, গঙ্গাদাস,—তিন ভাই ।
পূর্বে যাঁর ঘরে ছিলা ঠাকুর নিতাই ॥ ৪৩ ৷৷

Text

viṣṇudāsa, nandana, gaṅgādāsa — tina bhāi
pūrve yāṅra ghare chilā ṭhākura nitāi

Synonyms

viṣṇudāsa — Viṣṇudāsa; nandana — Nandana; gaṅgādāsa — Gaṅgādāsa; tina bhāi — three brothers; pūrve — previously; yāṅra — whose; ghare — in the house; chilā — stayed; ṭhākura nitāi — Nityānanda Prabhu.

Translation

Another important devotee of Lord Nityānanda Prabhu was Viṣṇudāsa, who had two brothers, Nandana and Gaṅgādāsa. Lord Nityānanda Prabhu sometimes stayed at their house.

Purport

The three brothers Viṣṇudāsa, Nandana and Gaṅgādāsa were residents of Navadvīpa and belonged to the Bhaṭṭācārya brāhmaṇa family. Both Viṣṇudāsa and Gaṅgādāsa stayed for some time with Śrī Caitanya Mahāprabhu at Jagannātha Purī, and the Caitanya-bhāgavata states that formerly Nityānanda Prabhu stayed at their house.