Skip to main content

CC Ādi 11.18

Bengali

শ্ৰীমাধব ঘোষ—মুখ্য কীর্তনীয়াগণে ।
নিত্যানন্দপ্রভু নৃত্য করে যাঁর গানে ॥ ১৮ ॥

Text

śrī-mādhava ghoṣa — mukhya kīrtanīyā-gaṇe
nityānanda-prabhu nṛtya kare yāṅra gāne

Synonyms

śrī-mādhava ghoṣa — Śrī Mādhava Ghoṣa; mukhya — chief; kīrtanīyā-gaṇe — amongst the performers of saṅkīrtana; nityānanda-prabhu — Nityānanda Prabhu; nṛtya — dance; kare — does; yāṅra — whose; gāne — in song.

Translation

Śrī Mādhava Ghoṣa was a principal performer of kīrtana. While he sang, Nityānanda Prabhu danced.