Skip to main content

CC Ādi 10.152-154

Bengali

বারাণসী–মধ্যে প্রভুর ভক্ত তিন জন ।
চন্দ্রশেখর বৈদ্য, আর মিশ্র তপন ॥ ১৫২ ॥
রঘুনাথ ভট্টাচার্য—মিশ্রের নন্দন ।
প্রভু যবে কাশী আইলা দেখি’ বৃন্দাবন ॥ ১৫৩ ॥
চন্দ্রশেখর–গৃহে কৈল দুই মাস বাস ।
তপন–মিশ্রের ঘরে ভিক্ষা দুই মাস ॥ ১৫৪ ॥

Text

vārāṇasī-madhye prabhura bhakta tina jana
candraśekhara vaidya, āra miśra tapana
raghunātha bhaṭṭācārya — miśrera nandana
prabhu yabe kāśī āilā dekhi’ vṛndāvana
candraśekhara-gṛhe kaila dui māsa vāsa
tapana-miśrera ghare bhikṣā dui māsa

Synonyms

vārāṇasī-madhye — at Vārāṇasī; prabhura — of Lord Caitanya Mahāprabhu; bhakta — devotees; tina jana — three persons; candraśekhara vaidya — the clerk of the name Candraśekhara; āra — and; miśra tapana — Tapana Miśra; raghunātha bhaṭṭācārya — Raghunātha Bhaṭṭācārya; miśrera nandana — the son of Tapana Miśra; prabhu — Lord Śrī Caitanya Mahāprabhu; yabe — when; kāśī — Vārāṇasī; āilā — came; dekhi’ — after visiting; vṛndāvana — the holy place known as Vṛndāvana; candraśekhara gṛhe — in the house of Candraśekhara Vaidya; kaila — did; dui māsa — for two months; vāsa — reside; tapana-miśrera — of Tapana Miśra; ghare — in the house; bhikṣā — accepted prasādam; dui māsa — for two months.

Translation

The prominent devotees at Vārāṇasī were the physician Candraśekhara, Tapana Miśra and Raghunātha Bhaṭṭācārya, Tapana Miśra’s son. When Lord Caitanya came to Vārāṇasī after seeing Vṛndāvana, for two months He lived at the residence of Candraśekhara Vaidya and accepted prasādam at the house of Tapana Miśra.

Purport

When Śrī Caitanya Mahāprabhu was in Bengal, Tapana Miśra approached Him to discuss spiritual advancement. Thus he was favored by Lord Caitanya Mahāprabhu and received hari-nāma initiation. After that, by the order of the Lord, Tapana Miśra resided in Vārāṇasī, and when Lord Caitanya visited Vārāṇasī He would accept prasādam at the home of Tapana Miśra.