Skip to main content

CC Ādi 1.5

Bengali

রাধা কৃষ্ণপ্রণয়বিকৃতির্হ্লাদিনীশক্তিরস্মা–
দেকাত্মানাবপি ভুবি পুরা দেহভেদং গতৌ তৌ ।
চৈতন্যাখ্যং প্রকটমধুনা তদ্‌দ্বয়ং চৈক্যমাপ্তং
রাধাভাবদ্যুতিসুবলিতং নৌমি কৃষ্ণস্বরূপম্‌ ॥ ৫ ॥

Text

rādhā kṛṣṇa-praṇaya-vikṛtir hlādinī śaktir asmād
ekātmānāv api bhuvi purā deha-bhedaṁ gatau tau
caitanyākhyaṁ prakaṭam adhunā tad-dvayaṁ caikyam āptaṁ
rādhā-bhāva-dyuti-suvalitaṁ naumi kṛṣṇa-svarūpam

Synonyms

rādhā — Śrīmatī Rādhārāṇī; kṛṣṇa — of Lord Kṛṣṇa; praṇaya — of love; vikṛtiḥ — the transformation; hlādinī śaktiḥ — pleasure potency; asmāt — from this; eka-ātmānau — both the same in identity; api — although; bhuvi — on earth; purā — formerly; deha-bhedam — separate forms; gatau — obtained; tau — those two; caitanya-ākhyam — known as Śrī Caitanya; prakaṭam — manifest; adhunā — now; tat-dvayam — the two of Them; ca — and; aikyam — unity; āptam — obtained; rādhā — of Śrīmatī Rādhārāṇī; bhāva — mood; dyuti — the luster; su-valitam — who is adorned with; naumi — I offer my obeisances; kṛṣṇa-svarūpam — to Him who is identical with Śrī Kṛṣṇa.

Translation

The loving affairs of Śrī Rādhā and Kṛṣṇa are transcendental manifestations of the Lord’s internal pleasure-giving potency. Although Rādhā and Kṛṣṇa are one in Their identity, previously They separated Themselves. Now these two transcendental identities have again united, in the form of Śrī Kṛṣṇa Caitanya. I bow down to Him, who has manifested Himself with the sentiment and complexion of Śrīmatī Rādhārāṇī although He is Kṛṣṇa Himself.