Skip to main content

Synonyma

īśvara-acintya-śaktye
nepochopitelnou mocí Nejvyššího Pána — Śrī caitanya-caritāmṛta Ādi 16.81
akhila-īśvara
ačkoliv jsi vlastníkem celého stvoření — Śrīmad-bhāgavatam 10.3.21
anukūla-īśvara-vipra-guptāḥ
pod ochranou brāhmaṇů, jejichž přízní je zaručena přítomnost nejvyššího vládce — Śrīmad-bhāgavatam 8.17.16
īśvara-arpitaḥ
díky tomu, že jsou věnovány Nejvyšší Osobnosti Božství — Śrīmad-bhāgavatam 8.5.48
īśvara bhajana
oddanou službu Pánu — Śrī caitanya-caritāmṛta Madhya 6.185
tri-bhuvana-īśvara
ó pane tří světů. — Śrīmad-bhāgavatam 7.3.12
bhuvana-īśvara
ó vládce celého vesmíru — Śrīmad-bhāgavatam 9.11.6
īśvara-bhāvanaḥ
jež považoval za rovné Nejvyšší Osobnosti Božství — Śrīmad-bhāgavatam 7.4.31-32
īśvara-purīra bhṛtya
služebník Īśvary Purīho — Śrī caitanya-caritāmṛta Madhya 10.132
brahmāṇḍera īśvara
vládce vesmíru — Śrī caitanya-caritāmṛta Madhya 20.293
caitanya-īśvara
Pán Caitanya, Nejvyšší Osobnost Božství — Śrī caitanya-caritāmṛta Ādi 6.84
īśvara-ratha-caraṇa-paribhramaṇa-rayeṇa
vlivem otáčení času, prostředníka Nejvyššího Pána, který je přirovnáván ke kolu Jeho vozu — Śrīmad-bhāgavatam 5.8.9
īśvara-caritra
povahu jako Nejvyšší Osobnost Božství — Śrī caitanya-caritāmṛta Antya 8.95
vlastnostem Nejvyšší Osobnosti Božství — Śrī caitanya-caritāmṛta Antya 12.85
īśvara-ceṣṭā
činnosti Nejvyšší Osobnosti Božství — Śrī caitanya-caritāmṛta Ādi 11.10
daitya-īśvara
Hiraṇyakaśipu, král Daityů — Śrīmad-bhāgavatam 7.3.14
daivata īśvara
opravdu je Nejvyšší Osobnost Božství. — Śrī caitanya-caritāmṛta Ādi 12.34
īśvara daraśana
návštěvu chrámu Pána Jagannātha. — Śrī caitanya-caritāmṛta Madhya 6.247
návštěvě Pána Jagannātha — Śrī caitanya-caritāmṛta Madhya 10.186
pohled na Pána — Śrī caitanya-caritāmṛta Madhya 14.95
īśvara-daraśana
navštěvování chrámu Pána Jagannātha — Śrī caitanya-caritāmṛta Antya 11.12
īśvara-daraśane
navštívit Jagannāthův chrám. — Śrī caitanya-caritāmṛta Madhya 9.345
navštívit Pána Jagannātha, Osobnost Božství — Śrī caitanya-caritāmṛta Madhya 15.293
navštívit Pána Jagannātha — Śrī caitanya-caritāmṛta Madhya 15.295
návštěvu Pána Jagannātha. — Śrī caitanya-caritāmṛta Antya 16.42
īśvara darśana
zhlédnutí Pána Jagannātha. — Śrī caitanya-caritāmṛta Madhya 6.28
īśvara-darśane
když uviděl Pána Jagannātha — Śrī caitanya-caritāmṛta Madhya 6.26
īśvara dekhi'
po návštěvě Pána Jagannātha — Śrī caitanya-caritāmṛta Antya 11.45
īśvara dekhite
zhlédnout Jagannātha — Śrī caitanya-caritāmṛta Madhya 5.154
īśvara dekhiyā
po návštěvě Pána Jagannātha — Śrī caitanya-caritāmṛta Antya 11.43
yajña-īśvara-dhiyā
s dokonalou inteligencí, uvažující jako nedílná část Nejvyššího Pána — Śrīmad-bhāgavatam 4.20.35-36
eka īśvara
Pán je pouze jeden — Śrī caitanya-caritāmṛta Madhya 9.155
eka-i īśvara
je jeden Bůh — Śrī caitanya-caritāmṛta Madhya 18.190
īśvara-gamana
Pánův odjezd. — Śrī caitanya-caritāmṛta Madhya 13.7
īśvara-gatim
cesta Nejvyššího — Śrīmad-bhāgavatam 4.8.29
gauḍa-īśvara
král Bengálska — Śrī caitanya-caritāmṛta Madhya 1.168
naváb Bengálska — Śrī caitanya-caritāmṛta Madhya 19.18, Śrī caitanya-caritāmṛta Madhya 19.27
vládce Bengálska — Śrī caitanya-caritāmṛta Madhya 19.26
īśvara haya
Nejvyšší Pán je — Śrī caitanya-caritāmṛta Madhya 25.52
īśvara-icchayā
na nařízení Nejvyšší Osobnosti Božství — Śrīmad-bhāgavatam 5.1.23