Skip to main content

Synonyma

abhaya-āśraya
ó útočiště všech, zbavující strachu — Śrīmad-bhāgavatam 10.2.39
acyuta-āśraya-janam
toho, jehož útočištěm jsou lotosové nohy Acyuty, Pána Kṛṣṇy — Śrīmad-bhāgavatam 6.3.34
āśraya-avasakta
kdo jsou pod ochranou — Śrīmad-bhāgavatam 5.14.28
sarva-aṁśa-āśraya
útočiště všech ostatních viṣṇu-tattevŚrī caitanya-caritāmṛta Ādi 5.131
cit-śakti-āśraya
útočiště duchovní energie — Śrī caitanya-caritāmṛta Ādi 5.42
sarva-āśraya-dhāma
útočiště všeho. — Śrī caitanya-caritāmṛta Ādi 5.82
ekānta āśraya kara
zcela se odevzdej — Śrī caitanya-caritāmṛta Antya 5.131
guru-pāda-āśraya
útočiště u nohou pravého duchovního mistra — Śrī caitanya-caritāmṛta Madhya 22.115
hao kṛṣṇa-āśraya
přijmi u Kṛṣṇy útočiště — Śrī caitanya-caritāmṛta Madhya 15.142
āśraya haya
stává se útočištěm — Śrī caitanya-caritāmṛta Madhya 20.293
āśraya-jātīya
ve vztahu k sídlu — Śrī caitanya-caritāmṛta Ādi 4.134
āśraya karilā
přijal útočiště — Śrī caitanya-caritāmṛta Antya 13.125
kṛṣṇa-āśraya
pod ochranou Pána Kṛṣṇy — Śrī caitanya-caritāmṛta Madhya 6.232
útočiště u Pána Kṛṣṇy — Śrī caitanya-caritāmṛta Madhya 11.117
mūla-āśraya
původní zdroj. — Śrī caitanya-caritāmṛta Ādi 2.105
původní opora. — Śrī caitanya-caritāmṛta Ādi 9.12
pāda-āśraya
útočiště u lotosových nohou — Śrī caitanya-caritāmṛta Ādi 3.1
rasa-āśraya
nálady — Śrī caitanya-caritāmṛta Madhya 2.79
rūpa-sanātana-āśraya
útočiště u lotosových nohou Rūpy Gosvāmīho a Sanātany Gosvāmīho. — Śrī caitanya-caritāmṛta Ādi 5.201
sarva-āśraya
útočiště všech bytostí. — Śrī caitanya-caritāmṛta Ādi 2.37
útočiště všeho — Śrī caitanya-caritāmṛta Ādi 2.94, Śrī caitanya-caritāmṛta Ādi 5.47, Śrī caitanya-caritāmṛta Ādi 5.85
útočiště všech — Śrī caitanya-caritāmṛta Ādi 2.106, Śrī caitanya-caritāmṛta Madhya 20.153
zdroj všeho — Śrī caitanya-caritāmṛta Ādi 7.129
zdroj všech energií — Śrī caitanya-caritāmṛta Madhya 15.139
útočiště celého hmotného stvoření — Śrī caitanya-caritāmṛta Madhya 21.40
útočiště jich všech. — Śrī caitanya-caritāmṛta Madhya 21.120
původ všeho nebo to, co vše ovládá — Śrī caitanya-caritāmṛta Madhya 24.318
śrī-svarūpa-āśraya
útočiště u lotosových nohou Svarūpy Dāmodara Gosvāmīho. — Śrī caitanya-caritāmṛta Ādi 5.202
tat-āśraya
kteří se skrývají v těchto rostlinách — Śrīmad-bhāgavatam 5.13.16
veda-āśraya
kteří přijímají útočiště u védské civilizace — Śrī caitanya-caritāmṛta Madhya 6.168
vraja-āśraya
jejíž sídlo je ve Vrindávanu — Śrī caitanya-caritāmṛta Madhya 21.120
āśraya-ālambana
podpora či útočiště lásky jakožto sídlo lásky. — Śrī caitanya-caritāmṛta Madhya 23.93
āśraya-ānanda
radost sídla — Śrī caitanya-caritāmṛta Ādi 4.199
āśraya
útočiště — Śrīmad-bhāgavatam 2.10.9, Śrī caitanya-caritāmṛta Ādi 1.9, Śrī caitanya-caritāmṛta Ādi 2.56, Śrī caitanya-caritāmṛta Ādi 2.104, Śrī caitanya-caritāmṛta Ādi 2.105, Śrī caitanya-caritāmṛta Ādi 5.50, Śrī caitanya-caritāmṛta Ādi 17.108, Śrī caitanya-caritāmṛta Madhya 6.59, Śrī caitanya-caritāmṛta Madhya 20.151, Śrī caitanya-caritāmṛta Antya 7.25
přijmi útočiště — Śrīmad-bhāgavatam 4.8.22
jejichž útočiště — Śrīmad-bhāgavatam 6.9.36
místo spočinutí — Śrī caitanya-caritāmṛta Ādi 2.37
útočiště. — Śrī caitanya-caritāmṛta Ādi 2.38, Śrī caitanya-caritāmṛta Ādi 5.45, Śrī caitanya-caritāmṛta Ādi 17.105, Śrī caitanya-caritāmṛta Madhya 10.97
konečné útočiště — Śrī caitanya-caritāmṛta Ādi 2.93
utočiště — Śrī caitanya-caritāmṛta Ādi 2.93