Skip to main content

Synonyma

govinda-ājñāya
na pokyn Govindy — Śrī caitanya-caritāmṛta Ādi 10.144
nityānanda-ājñāya
na pokyn Nityānandy Prabhua — Śrī caitanya-caritāmṛta Antya 20.112
prabhu-ājñāya
na Pánův pokyn — Śrī caitanya-caritāmṛta Ādi 10.117, Śrī caitanya-caritāmṛta Madhya 1.25
na pokyn Śrī Caitanyi Mahāprabhua — Śrī caitanya-caritāmṛta Madhya 1.31, Śrī caitanya-caritāmṛta Madhya 20.67, Śrī caitanya-caritāmṛta Antya 1.34
na pokyn Pána Śrī Caitanyi Mahāprabhua — Śrī caitanya-caritāmṛta Madhya 1.49
na pokyn svého duchovního mistra — Śrī caitanya-caritāmṛta Madhya 10.134
podle pokynu Śrī Caitanyi Mahāprabhua — Śrī caitanya-caritāmṛta Antya 12.49
prabhu ājñāya
na nařízení Pána Śrī Caitanyi Mahāprabhua — Śrī caitanya-caritāmṛta Madhya 1.34
prabhura ājñāya
na pokyn Caitanyi Mahāprabhua — Śrī caitanya-caritāmṛta Ādi 10.117
na pokyn Pána — Śrī caitanya-caritāmṛta Madhya 12.57
na pokyn Śrī Caitanyi Mahāprabhua — Śrī caitanya-caritāmṛta Madhya 14.44, Śrī caitanya-caritāmṛta Antya 5.58, Śrī caitanya-caritāmṛta Antya 5.159
rāja-ājñāya
na pokyn krále — Śrī caitanya-caritāmṛta Madhya 16.152
rājāra ājñāya
na pokyn krále — Śrī caitanya-caritāmṛta Madhya 16.124
svarūpa-ājñāya
na pokyn Svarūpy Dāmodara — Śrī caitanya-caritāmṛta Antya 6.305
tam ājñāya
chápající Śukrācāryův záměr — Śrīmad-bhāgavatam 9.18.26
tāṅra ājñāya
na Jeho pokyn — Śrī caitanya-caritāmṛta Antya 4.235
ājñāya
protože víme o této skutečnosti — Śrīmad-bhāgavatam 1.1.21
pochopil — Śrīmad-bhāgavatam 1.7.55
to vědouce — Śrīmad-bhāgavatam 1.9.44
znala dobře Pána Kṛṣṇu — Śrīmad-bhāgavatam 1.15.50
když pochopil — Śrīmad-bhāgavatam 3.24.26
pochopili — Śrīmad-bhāgavatam 4.14.39-40
chápající — Śrīmad-bhāgavatam 6.18.56, Śrīmad-bhāgavatam 9.3.9
vědoucí (toto) — Śrīmad-bhāgavatam 9.8.4
vědoucí — Śrī caitanya-caritāmṛta Ādi 6.74
podle pokynu — Śrī caitanya-caritāmṛta Ādi 12.9
na nařízení — Śrī caitanya-caritāmṛta Ādi 17.33, Śrī caitanya-caritāmṛta Madhya 12.25
na příkaz — Śrī caitanya-caritāmṛta Madhya 1.13
dokonale obeznámený — Śrī caitanya-caritāmṛta Madhya 8.62
dokonale znající — Śrī caitanya-caritāmṛta Madhya 9.264
na pokyn — Śrī caitanya-caritāmṛta Madhya 10.132, Śrī caitanya-caritāmṛta Madhya 15.27, Śrī caitanya-caritāmṛta Antya 4.82
śāstra-ājñāya
na příkaz písem — Śrī caitanya-caritāmṛta Ādi 17.157
āmāra ājñāya
na Můj pokyn — Śrī caitanya-caritāmṛta Madhya 7.128, Śrī caitanya-caritāmṛta Antya 13.120
v Mé pokyny — Śrī caitanya-caritāmṛta Antya 6.235
śāstrera ājñāya
podle usměrňujících zásad popsaných ve zjevených písmech — Śrī caitanya-caritāmṛta Madhya 22.109