Skip to main content

Synonyma

ambhaḥ-guṇa-viśeṣaḥ
typická vlastnost vody (chuť) — Śrīmad-bhāgavatam 3.26.48
artha-viśeṣaḥ
zvláštní potřeba — Śrīmad-bhāgavatam 6.9.42
bhūmeḥ guṇa-viśeṣaḥ
typická vlastnost země (vůně) — Śrīmad-bhāgavatam 3.26.48
nabhaḥ-guṇa-viśeṣaḥ
typická vlastnost éteru (zvuk) — Śrīmad-bhāgavatam 3.26.47
vāyoḥ guṇa-viśeṣaḥ
typická vlastnost vzduchu (dotek) — Śrīmad-bhāgavatam 3.26.47
tejaḥ-guṇa-viśeṣaḥ
typická vlastnost ohně (tvar) — Śrīmad-bhāgavatam 3.26.48
kalā-viśeṣaḥ
příslušná úplná část či expanze — Śrī caitanya-caritāmṛta Ādi 5.71
určitá úplná část či expanze — Śrī caitanya-caritāmṛta Madhya 20.281
určitá úplná část nebo expanze — Śrī caitanya-caritāmṛta Madhya 21.41
sa-viśeṣaḥ
určitá — Śrīmad-bhāgavatam 2.8.18
viśeṣaḥ
osobní — Śrīmad-bhāgavatam 2.1.24
rozmanitost — Śrīmad-bhāgavatam 2.5.26-29
typická vlastnost — Śrīmad-bhāgavatam 3.26.49
rozdíl — Śrīmad-bhāgavatam 4.29.Sloka 1a-2a
jednotlivé podrobnosti. — Śrīmad-bhāgavatam 5.12.9
āyāma-viśeṣaḥ
poloměr — Śrīmad-bhāgavatam 5.16.1