Skip to main content

Synonyma

ukta-arthānām
dříve vyslovených významů — Śrī caitanya-caritāmṛta Madhya 24.151
dříve zmíněných významů — Śrī caitanya-caritāmṛta Madhya 24.297
vāsudeva-ukta-kāriṇaḥ
kteří jsou neustále připraveni vykonávat pokyny Pána Vāsudeva (jakožto osobní společníci Pána Viṣṇua, kteří získali osvobození sālokya) — Śrīmad-bhāgavatam 6.1.37
punar-ukta-prāya
téměř opakování — Śrī caitanya-caritāmṛta Ādi 16.76
punar-ukta-vat
opakování stejného slova — Śrī caitanya-caritāmṛta Ādi 16.73
punar-ukta
opakování. — Śrī caitanya-caritāmṛta Ādi 16.76
punar-ukta-vad-ābhāsa
nádech punar-ukta-vatuŚrī caitanya-caritāmṛta Ādi 16.77
pūrva-ukta
jak bylo řečeno dříve — Śrī caitanya-caritāmṛta Madhya 21.93-94
su-ukta-vākāya
aby výmluvně hovořili — Śrīmad-bhāgavatam 5.21.17
ukta
slovy — Śrīmad-bhāgavatam 6.1.7
je vyjádřena — Śrī caitanya-caritāmṛta Ādi 16.76
uktā
hovořil jsi o — Śrīmad-bhāgavatam 3.21.3
když dostala radu — Śrīmad-bhāgavatam 8.17.1