Skip to main content

Synonyma

svayam-bhagavattve
v Nejvyšším Pánu, Osobnosti Božství — Śrī caitanya-caritāmṛta Madhya 24.84
svayam-bhagavattā
to, že je samotná Nejvyšší Osobnost Božství — Śrī caitanya-caritāmṛta Ādi 2.82, Śrī caitanya-caritāmṛta Ādi 2.83
svayam-bhagavān
který je původní Osobnost Božství — Śrī caitanya-caritāmṛta Ādi 1.42
samotná Nejvyšší Osobnost Božství — Śrī caitanya-caritāmṛta Ādi 2.85
samotný Nejvyšší Pán, Osobnost Božství — Śrī caitanya-caritāmṛta Ādi 2.120
Nejvyšší Pán, Osobnost Božství — Śrī caitanya-caritāmṛta Madhya 9.141
Nejvyšší Osobnost Božství — Śrī caitanya-caritāmṛta Madhya 24.73, Śrī caitanya-caritāmṛta Madhya 24.75
Nejvyšší Osobnost Božství. — Śrī caitanya-caritāmṛta Madhya 25.52
svayam-bhagavān-śabdera
slov svayaṁ-bhagavānŚrī caitanya-caritāmṛta Ādi 2.88
svayam bhagavān
Nejvyšší Osobnost Božství. — Śrī caitanya-caritāmṛta Madhya 9.145, Śrī caitanya-caritāmṛta Madhya 21.92
Nejvyšší Pán, Osobnost Božství — Śrī caitanya-caritāmṛta Madhya 9.147
Pán osobně — Śrī caitanya-caritāmṛta Madhya 14.220
původní Osobnost Božství. — Śrī caitanya-caritāmṛta Madhya 17.79
Nejvyšší Osobnost Božství — Śrī caitanya-caritāmṛta Madhya 20.240
Kṛṣṇa je Nejvyšší Osobnost Božství. — Śrī caitanya-caritāmṛta Madhya 21.97
samotný Nejvyšší Pán, Osobnost Božství — Śrī caitanya-caritāmṛta Madhya 22.7
původní Nejvyšší Osobnost Božství, Kṛṣṇa — Śrī caitanya-caritāmṛta Madhya 24.285
samotné Osobnosti Božství — Śrī caitanya-caritāmṛta Antya 14.2
svayam bhagavān kṛṣṇa
Pán Kṛṣṇa je Nejvyšší Osobnost Božství — Śrī caitanya-caritāmṛta Madhya 15.139
bhagavān svayam
samotná Nejvyšší Osobnost Božství — Śrī caitanya-caritāmṛta Madhya 23.67
svayam-bhagavānera
Nejvyšší Osobnosti Božství — Śrī caitanya-caritāmṛta Ādi 2.83
původní Nejvyšší Osobnosti Božství — Śrī caitanya-caritāmṛta Ādi 4.8
svayam-bhuvam
samozrozený — Śrīmad-bhāgavatam 3.8.15
svayam-bhūḥ
samozrozené, soběstačné (neboť vycházejí pouze z dechu Nārāyaṇa a nelze se jim naučit od nikoho jiného) — Śrīmad-bhāgavatam 6.1.40
svayam ca
a osobně — Śrīmad-bhāgavatam 5.19.2
svayam-dṛk
soběstačný — Śrīmad-bhāgavatam 4.7.50
svayam eva
Sám Osobně — Śrīmad-bhāgavatam 2.7.21
sami — Śrīmad-bhāgavatam 5.6.11
přímo, osobně — Śrīmad-bhāgavatam 9.24.53-55
svayam-jyotiḥ
vydávající vlastní světlo — Śrīmad-bhāgavatam 3.24.39
vydávající vlastní záři — Śrīmad-bhāgavatam 3.25.17, Śrīmad-bhāgavatam 3.26.3, Śrīmad-bhāgavatam 7.3.26-27
sebeozařující — Śrīmad-bhāgavatam 8.7.29
līlā-svayam-vara
milostných zábav — Śrī caitanya-caritāmṛta Ādi 1.57
yat- nābhi-paṅkeruha-sambhavaḥ svayam
z jehož pupku vyrostl lotos, ze kterého se osobně zjevil Pán Brahmā. — Śrīmad-bhāgavatam 8.21.2-3
svayam-prabham
osvětlující sama sebe. — Śrīmad-bhāgavatam 3.16.27
svayam-prakāśa
osobní projev — Śrī caitanya-caritāmṛta Madhya 20.166
svayam-rūpa
Jeho vlastní původní podoba (dvourukého Kṛṣṇy) — Śrī caitanya-caritāmṛta Ādi 1.81
původní podoba — Śrī caitanya-caritāmṛta Madhya 20.165
Pánova původní podoba — Śrī caitanya-caritāmṛta Madhya 20.166
svayam-rūpe
v původní podobě — Śrī caitanya-caritāmṛta Madhya 20.166