Skip to main content

Synonyma

gadgada-svare
zalykajícím se hlasem. — Śrī caitanya-caritāmṛta Madhya 19.105
gambhīra-svare
hluboký hlas — Śrī caitanya-caritāmṛta Madhya 17.206
uccaiḥ-svare gāya
hlasitě zpívá. — Śrī caitanya-caritāmṛta Madhya 18.73
kaṇṭha-svare
svým původním hlasem. — Śrī caitanya-caritāmṛta Antya 2.153-154
su-madhura svare
velmi sladce. — Śrī caitanya-caritāmṛta Antya 3.111
su-madhura-svare
velmi sladkým hlasem — Śrī caitanya-caritāmṛta Antya 13.79
nija-svare
s tóny flétny — Śrī caitanya-caritāmṛta Antya 16.127
su-svare
hlasem — Śrī caitanya-caritāmṛta Madhya 3.126
svare
do vibrace — Śrīmad-bhāgavatam 7.15.53
hlasem — Śrī caitanya-caritāmṛta Ādi 17.181
uccaiḥ-svare
velmi hlasitě — Śrī caitanya-caritāmṛta Madhya 11.225
velice hlasitě — Śrī caitanya-caritāmṛta Madhya 12.148
hlasitě — Śrī caitanya-caritāmṛta Madhya 13.114
hlasitě. — Śrī caitanya-caritāmṛta Madhya 17.205