Skip to main content

Synonyma

ajāta-janma-sthiti-saṁyamāya
Nejvyššímu Pánu, Osobnosti Božství, jenž se nikdy nerodí, ale nepřestává se zjevovat v různých inkarnacích — Śrīmad-bhāgavatam 8.6.8
sarga-sthiti-apyayān
stvoření, udržování a zničení — Śrīmad-bhāgavatam 8.7.23
sthiti-artha
majetek pro zaopatření — Śrī caitanya-caritāmṛta Antya 4.214
sakala-loka-sthiti-hetavaḥ
příčiny udržování různých planet ve vesmíru. — Śrīmad-bhāgavatam 5.20.39
sthiti- janma-nāśam
stvoření, udržování a zničení — Śrīmad-bhāgavatam 8.12.11
sthiti-kartā
udržovatel — Śrī caitanya-caritāmṛta Ādi 4.8
kṛṣṇa-sthāne sthiti
setrvávající ve společnosti Pána Kṛṣṇy — Śrī caitanya-caritāmṛta Madhya 25.200
sthiti-pālana-kṣaṇaḥ
čas pro udržování, pro nastolení vlády Pána — Śrīmad-bhāgavatam 8.5.23
nitya-sthiti
stálé pobývání. — Śrī caitanya-caritāmṛta Madhya 1.254
věčné sídlo — Śrī caitanya-caritāmṛta Madhya 20.213, Śrī caitanya-caritāmṛta Madhya 21.43
věčně existující. — Śrī caitanya-caritāmṛta Madhya 20.384
věčná sídla. — Śrī caitanya-caritāmṛta Madhya 21.91
věčné postavení — Śrī caitanya-caritāmṛta Madhya 23.116
sthiti-padaḥ
zdroj veškerého hmotného bohatství — Śrīmad-bhāgavatam 2.6.19
prabhu-sthiti
Pánův stav. — Śrī caitanya-caritāmṛta Antya 15.5
sṛṣṭi-sthiti-pralaya
stvoření, udržování a zničení — Śrī caitanya-caritāmṛta Ādi 5.105
sṛṣṭi-sthiti-pralayera
stvoření, udržování a zničení — Śrī caitanya-caritāmṛta Ādi 5.80
tří funkcí, jmenovitě stvoření, udržování a zničení — Śrī caitanya-caritāmṛta Madhya 20.291
tā'- sabāra sthiti
sídlo těchto všech. — Śrī caitanya-caritāmṛta Ādi 5.31
sthiti-ādaye
v záležitostech stvoření, udržení a zničení atd. — Śrīmad-bhāgavatam 1.2.23
sthiti
udržování — Śrīmad-bhāgavatam 2.5.18, Śrīmad-bhāgavatam 2.8.10, Śrīmad-bhāgavatam 3.5.16, Śrīmad-bhāgavatam 3.5.22, Śrīmad-bhāgavatam 3.5.43, Śrīmad-bhāgavatam 3.7.28, Śrīmad-bhāgavatam 3.9.14, Śrīmad-bhāgavatam 3.9.16, Śrīmad-bhāgavatam 3.16.37, Śrīmad-bhāgavatam 4.1.16, Śrīmad-bhāgavatam 4.1.26-27, Śrīmad-bhāgavatam 4.7.39, Śrīmad-bhāgavatam 4.29.79, Śrīmad-bhāgavatam 5.1.22, Śrīmad-bhāgavatam 5.17.21, Śrīmad-bhāgavatam 5.18.38, Śrīmad-bhāgavatam 5.25.9, Śrīmad-bhāgavatam 6.3.12, Śrīmad-bhāgavatam 6.9.42, Śrīmad-bhāgavatam 6.16.35, Śrīmad-bhāgavatam 6.16.47, Śrīmad-bhāgavatam 7.8.40, Śrīmad-bhāgavatam 7.10.43-44, Śrīmad-bhāgavatam 8.5.22, Śrīmad-bhāgavatam 8.12.7, Śrīmad-bhāgavatam 8.17.9, Śrīmad-bhāgavatam 10.3.19, Śrī caitanya-caritāmṛta Ādi 2.45, Śrī caitanya-caritāmṛta Madhya 18.192, Śrī caitanya-caritāmṛta Madhya 20.290
stvořeného světa — Śrīmad-bhāgavatam 4.1.57
a udržování — Śrīmad-bhāgavatam 6.12.7
udržování v chodu — Śrīmad-bhāgavatam 8.24.28
délka života — Śrīmad-bhāgavatam 9.24.58
spočinutí — Śrī caitanya-caritāmṛta Ādi 2.45
existence. — Śrī caitanya-caritāmṛta Ādi 2.104
existence — Śrī caitanya-caritāmṛta Ādi 2.112
jsou umístěná. — Śrī caitanya-caritāmṛta Ādi 5.16
bydliště — Śrī caitanya-caritāmṛta Ādi 13.103
skladba. — Śrī caitanya-caritāmṛta Ādi 16.74
zůstávající — Śrī caitanya-caritāmṛta Madhya 1.22
klid. — Śrī caitanya-caritāmṛta Madhya 1.50
setrvávající — Śrī caitanya-caritāmṛta Madhya 2.69
sídlo — Śrī caitanya-caritāmṛta Madhya 5.133, Śrī caitanya-caritāmṛta Antya 20.60
postavení — Śrī caitanya-caritāmṛta Madhya 5.135, Śrī caitanya-caritāmṛta Madhya 23.105, Śrī caitanya-caritāmṛta Madhya 25.107
postavení. — Śrī caitanya-caritāmṛta Madhya 16.77, Śrī caitanya-caritāmṛta Madhya 25.135
odpočinek — Śrī caitanya-caritāmṛta Madhya 17.47
obydlí — Śrī caitanya-caritāmṛta Madhya 18.26
pobyt — Śrī caitanya-caritāmṛta Madhya 19.250