Skip to main content

Synonyma

saṅkalpa-jam
vytoužený výsledek — Śrīmad-bhāgavatam 4.9.27
saṅkalpa-jaḥ
syn Saṅkalpy — Śrīmad-bhāgavatam 6.6.10-11
saṅkalpa karila
pevně se rozhodl — Śrī caitanya-caritāmṛta Antya 2.147
nānā-saṅkalpa-siddhiṣu
kde lze dokonale rozvinout všechny mystické síly — Śrīmad-bhāgavatam 6.17.2-3
sarva-saṅkalpa
všech hmotných tužeb — Bg. 6.4
sarva-saṅkalpa-vit
znalec všech tužeb — Śrīmad-bhāgavatam 3.23.47
saṅkalpa
rozhodnosti — Bg. 4.19
myšlenkové spekulace — Bg. 6.24
odhodlání — Śrīmad-bhāgavatam 2.9.28
myšlenky — Śrīmad-bhāgavatam 3.26.27
svého odhodlání — Śrīmad-bhāgavatam 4.9.27
odhodláním — Śrīmad-bhāgavatam 5.14.2
chtivé touhy — Śrīmad-bhāgavatam 8.12.16
tužeb — Śrī caitanya-caritāmṛta Madhya 24.160
rozhodl se — Śrī caitanya-caritāmṛta Antya 2.164
saṅkalpa-vaiṣamyam
nedostatek odhodlání — Śrīmad-bhāgavatam 9.1.18
nesrovnalost ohledně účelu — Śrīmad-bhāgavatam 9.1.20
yaiche saṅkalpa
jak byl odhodlaný — Śrī caitanya-caritāmṛta Antya 2.161