Skip to main content

Synonyma

rāja-adhikārī
vládní úředník — Śrī caitanya-caritāmṛta Madhya 16.156
patattri-rāja-adhipateḥ
od krále všech ptáků, Garuḍy — Śrīmad-bhāgavatam 5.24.29
ahi-rāja
král hadů — Śrīmad-bhāgavatam 3.8.5
rāja-bandī
státní vězeň — Śrī caitanya-caritāmṛta Madhya 20.28
bhakta-rāja
králové mezi oddanými — Śrī caitanya-caritāmṛta Madhya 16.261
rāja-ṛṣiḥ bharataḥ
velký, svatý král Bharata — Śrīmad-bhāgavatam 5.8.7
rāja-bhavanam
do královského paláce — Śrīmad-bhāgavatam 9.10.45-46
kari rāja-bhaya
bojím se vlády. — Śrī caitanya-caritāmṛta Madhya 20.9
rāja-bhaya
strach z vlády — Śrī caitanya-caritāmṛta Madhya 20.10-11
nāhi rāja-bhaya
krále se nebojí — Śrī caitanya-caritāmṛta Antya 9.32
rāja-bhaṭāḥ
královi vojáci — Śrīmad-bhāgavatam 3.30.20
vládní úředníci — Śrīmad-bhāgavatam 5.26.27
rāja-bhṛtya-gaṇa
vládní služebníci — Śrī caitanya-caritāmṛta Madhya 16.152
daitya-rāja
krále démonů, Hiraṇyakaśipua — Śrīmad-bhāgavatam 7.5.1
rāja-daraśana
setkání s králem — Śrī caitanya-caritāmṛta Madhya 11.7
návštěvu krále — Śrī caitanya-caritāmṛta Madhya 11.43
setkání s králem. — Śrī caitanya-caritāmṛta Madhya 12.30
rāja-daraśane
rozhovor s králem. — Śrī caitanya-caritāmṛta Madhya 10.8
rāja-daṇḍya
podléhající královu trestu — Śrī caitanya-caritāmṛta Antya 9.90
rāja-dhana
milodary od králů — Śrī caitanya-caritāmṛta Ādi 12.50
královy peníze. — Śrī caitanya-caritāmṛta Antya 9.65
vládní příjmy — Śrī caitanya-caritāmṛta Antya 9.89, Śrī caitanya-caritāmṛta Antya 9.106
rāja-dvāre dhari'
a držel je u králových dveří. — Śrī caitanya-caritāmṛta Antya 9.21
rāja-dharmān
praktické činnosti králů — Śrīmad-bhāgavatam 1.9.27
rāja-patha diyā
po státní čili hlavní cestě. — Śrī caitanya-caritāmṛta Madhya 25.210
rāja-dravya śodhi'
po zaplacení obnosu náležícího vládě — Śrī caitanya-caritāmṛta Antya 9.33
rāja-dravya vyaya
utrácení vládních příjmů. — Śrī caitanya-caritāmṛta Antya 9.61
kare rāja-dravya vyaya
utrácí příjmy vlády. — Śrī caitanya-caritāmṛta Antya 9.88
vaideha- rāja-duhitari
tímto stavem matky Sīty, dcery krále Videhy — Śrīmad-bhāgavatam 9.10.11
dui rāja-pātra
dva vládní úředníci — Śrī caitanya-caritāmṛta Madhya 16.150
dvija-rāja-rāja
král měsíců — Śrī caitanya-caritāmṛta Madhya 21.126
rāja-dvāra
ke královým dveřím. — Śrī caitanya-caritāmṛta Antya 9.18
rāja-dvāre
k navábovu dvoru. — Śrī caitanya-caritāmṛta Madhya 19.15
gaja-rāja-mokṣaṇam
vysvobození sloního krále — Śrīmad-bhāgavatam 8.4.14
gauḍa-rāja
král Bengálska. — Śrī caitanya-caritāmṛta Madhya 1.222
rāja-gaṇa
králové — Śrī caitanya-caritāmṛta Ādi 8.8
rāja-pātra-gaṇa
a vládní úředníci — Śrī caitanya-caritāmṛta Madhya 13.175
královi ministři — Śrī caitanya-caritāmṛta Madhya 16.109
rāja-ghare
na vládním dvoře — Śrī caitanya-caritāmṛta Madhya 19.56
do vládní pokladny — Śrī caitanya-caritāmṛta Antya 6.20