Skip to main content

Synonyma

pratyak-dhṛta-akṣa
oči přivřené v zamyšlení — Śrīmad-bhāgavatam 3.8.4
pratyak-akṣam
Nejvyššího Pána — Śrīmad-bhāgavatam 4.11.28
pratyak-dhāma
zářící duchovní svět — Śrīmad-bhāgavatam 6.5.13
pratyak-dhāmā
viditelný všude — Śrīmad-bhāgavatam 3.26.3
pratyak-draṣṭā
vnitřní svědek — Śrīmad-bhāgavatam 4.7.37
pratyak-dṛśe
jako přímý pozorovatel (všech činností) — Śrīmad-bhāgavatam 8.3.17
pratyak
všeprostupující — Śrīmad-bhāgavatam 2.6.40-41
na západ — Śrīmad-bhāgavatam 3.1.21
přímo — Śrīmad-bhāgavatam 3.21.33, Śrīmad-bhāgavatam 5.1.27
obrácená dovnitř — Śrīmad-bhāgavatam 3.24.44
v každém vlasovém míšku — Śrīmad-bhāgavatam 4.22.37
vnitřní — Śrīmad-bhāgavatam 5.12.11, Śrīmad-bhāgavatam 7.6.20-23
transcendentální, neviditelný hmotným očím — Śrīmad-bhāgavatam 5.19.4
pratyak-ātmani
Nadduše každého — Śrīmad-bhāgavatam 3.24.45
Nadduši — Śrīmad-bhāgavatam 4.11.30
pratyak-ātmānam
Absolutní Pravdy — Śrīmad-bhāgavatam 3.25.27
Nadduše — Śrīmad-bhāgavatam 3.26.72
pratyak-srotasi
obrátil se dovnitř — Śrīmad-bhāgavatam 3.33.8
sarva-pratyak-ātmatvāt
jelikož je Nadduší všech živých bytostí či jelikož je přítomný ve všem, i v atomu — Śrīmad-bhāgavatam 6.9.38
pratyak-ātma
Nadduše — Śrīmad-bhāgavatam 6.9.42

Filter by hierarchy