Skip to main content

Synonyma

bhṛgu-nandana
ó synu Bhṛgua — Śrīmad-bhāgavatam 1.12.7
ó synu Bhṛguovy dynastie, Śaunako — Śrīmad-bhāgavatam 10.1.14
diti-nandana
ó synu Diti. — Śrīmad-bhāgavatam 7.3.20
gopa-indra-nandana
syn krále pastevců — Śrī caitanya-caritāmṛta Madhya 2.55
vraja-indra-nandana
Kṛṣṇa, syn krále Vradži — Śrī caitanya-caritāmṛta Ādi 1.79-80
paśupa-indra-nandana-juṣaḥ
služby synovi krále Vradži, Mahārāje Nandy — Śrī caitanya-caritāmṛta Madhya 9.150
paśupendra-nandana-juṣaḥ
služby synovi Mahārāje Nandy, krále Vradži — Śrī caitanya-caritāmṛta Ādi 17.281
kula-nandana
ó potomku kuruovské dynastie — Śrīmad-bhāgavatam 1.13.37
ó nejlepší z vaší rodiny. — Śrīmad-bhāgavatam 7.5.10
ó Mahārāji Parīkṣite, radosti své dynastie — Śrīmad-bhāgavatam 8.23.28
ó radosti Rākṣasů — Śrīmad-bhāgavatam 9.10.28
velká naděje naší rodiny — Śrīmad-bhāgavatam 10.11.16
kuru-nandana
ó milované dítě Kuruů — Bg. 2.41
ó synu Kurua. — Bg. 6.43, Bg. 14.13
ó synu kuruovské dynastie — Śrīmad-bhāgavatam 1.13.59
synu kuruovské dynastie — Śrīmad-bhāgavatam 1.15.18
ó potomku Kurua — Śrīmad-bhāgavatam 6.18.44
ó synu Kuruovské dynastie, Mahārāji Parīkṣite — Śrīmad-bhāgavatam 9.16.1
nanda-nandana kṛṣṇa
Kṛṣṇa, syn Nandy Mahārāje — Śrī caitanya-caritāmṛta Madhya 15.100
vrajendra-nandana kṛṣṇa
Pán Kṛṣṇa, syn Mahārāje Nandy — Śrī caitanya-caritāmṛta Madhya 23.66
nandana-mallikā-ādibhiḥ
počínaje květy mallikā, jež se pěstují v Nandana-kānaně — Śrīmad-bhāgavatam 10.11.52
miśrera nandana
syn Tapany Miśry — Śrī caitanya-caritāmṛta Ādi 10.152-154
nahe vrajendra-nandana
není syn Nandy Mahārāje. — Śrī caitanya-caritāmṛta Madhya 20.196
nanda-nandana-paraḥ
k synovi Mahārāje Nandy — Śrī caitanya-caritāmṛta Madhya 2.52, Śrī caitanya-caritāmṛta Antya 1.148
nṛpa-nandana
ó synu krále — Śrīmad-bhāgavatam 6.14.57
pāṇḍu-nandana
ó synu Pāṇḍua (Mahārāji Parīkṣite). — Śrīmad-bhāgavatam 8.7.6
ó potomku Mahārāje Pāṇḍua — Śrīmad-bhāgavatam 8.10.13-15
ó Mahārāji Parīkṣite, potomku Pāṇḍua — Śrīmad-bhāgavatam 9.21.2
nandana-ādibhiḥ
jako je například Nandana — Śrīmad-bhāgavatam 8.15.12
nandana
syn. — Śrī caitanya-caritāmṛta Ādi 2.34
synové. — Śrī caitanya-caritāmṛta Ādi 10.132
Nandana — Śrī caitanya-caritāmṛta Ādi 11.43, Śrī caitanya-caritāmṛta Madhya 3.153-155
syn — Śrī caitanya-caritāmṛta Ādi 17.84, Śrī caitanya-caritāmṛta Ādi 17.87, Śrī caitanya-caritāmṛta Ādi 17.100, Śrī caitanya-caritāmṛta Ādi 17.225
synem — Śrī caitanya-caritāmṛta Ādi 17.275
Nandana Ācārya — Śrī caitanya-caritāmṛta Antya 10.139
vrajendra-nandana
syn krále Vradži. — Śrī caitanya-caritāmṛta Ādi 2.120
syn Nandy Mahārāje — Śrī caitanya-caritāmṛta Ādi 5.218-219, Śrī caitanya-caritāmṛta Madhya 1.86, Śrī caitanya-caritāmṛta Madhya 5.96, Śrī caitanya-caritāmṛta Antya 16.82, Śrī caitanya-caritāmṛta Antya 16.142
syn Mahārāje Nandy — Śrī caitanya-caritāmṛta Ādi 8.51, Śrī caitanya-caritāmṛta Madhya 8.136, Śrī caitanya-caritāmṛta Madhya 11.24, Śrī caitanya-caritāmṛta Madhya 20.378, Śrī caitanya-caritāmṛta Madhya 24.315
syn Nandy Mahārāje. — Śrī caitanya-caritāmṛta Ādi 17.15, Śrī caitanya-caritāmṛta Ādi 17.284, Śrī caitanya-caritāmṛta Ādi 17.314, Śrī caitanya-caritāmṛta Madhya 20.152, Śrī caitanya-caritāmṛta Antya 15.7
Pána Śrī Kṛṣṇy — Śrī caitanya-caritāmṛta Ādi 17.278