Skip to main content

Synonyma

mukha-abja ghaṣite
dřít svou lotosu podobnou tvář. — Śrī caitanya-caritāmṛta Antya 19.74
mukha-agninā
ohněm vycházejícím z úst — Śrīmad-bhāgavatam 9.6.23-24
tvat-mukha-ambhoja-cyutam
pramenící z tvých lotosových úst — Śrīmad-bhāgavatam 10.1.13
mukha-ambhojam
jeho obličej, který dříve připomínal lotosový květ — Śrīmad-bhāgavatam 7.2.29-31
mukha-ambuja
lotosu podobné tváře — Śrī caitanya-caritāmṛta Madhya 12.215
mukha-ambujam
jeho obličej, který je jako lotosový květ. — Śrīmad-bhāgavatam 4.8.66
obličej podobný lotosu. — Śrīmad-bhāgavatam 8.5.45
lotosu podobná tvář — Śrī caitanya-caritāmṛta Madhya 2.61, Śrī caitanya-caritāmṛta Madhya 23.31
mukha-ambujaḥ
lotosový květ Jeho obličeje — Śrīmad-bhāgavatam 1.9.24
lotosová tvář — Śrī caitanya-caritāmṛta Ādi 5.214, Śrī caitanya-caritāmṛta Madhya 8.140
s tváří podobající se lotosovému květu — Śrī caitanya-caritāmṛta Madhya 8.81
śrī-mukha- ambujām
jehož nádherný obličej podobný lotosu — Śrīmad-bhāgavatam 8.6.3-7
mukha-amburuha
lotosových úst — Śrīmad-bhāgavatam 2.4.24
mukha-analena
ohněm vycházejícím z Jeho úst — Śrīmad-bhāgavatam 2.2.26
mukha-aravindam
obličej jako lotosový květ — Śrīmad-bhāgavatam 3.2.20
aṅga-mukha
těla a tváře. — Śrī caitanya-caritāmṛta Ādi 4.191
bahir-mukha
neoddaní — Śrī caitanya-caritāmṛta Madhya 12.184
přitahovaná vnějším rysem — Śrī caitanya-caritāmṛta Madhya 20.117
odvrácené — Śrī caitanya-caritāmṛta Madhya 22.12
kṛṣṇa-bahir-mukha
stavět se proti vědomí Kṛṣṇy — Śrī caitanya-caritāmṛta Madhya 24.136
bahiḥ-mukha jana
člověk ovlivněný vnější energií — Śrī caitanya-caritāmṛta Madhya 6.92
mukha-bandha
předmluvu — Śrī caitanya-caritāmṛta Ādi 13.6
úvod. — Śrī caitanya-caritāmṛta Ādi 17.328
mukha-bandhe
již úvodní část. — Śrī caitanya-caritāmṛta Antya 5.108
bhakti-mukha
tváře oddané služby — Śrī caitanya-caritāmṛta Madhya 22.17
bhrukuṭī-mukha
vzhledem k Jeho zamračené tváři — Śrīmad-bhāgavatam 7.8.19-22
mukha-paṅkaja-bhūtayaḥ
jejichž obličeje podobné lotosům vyzařovaly neobyčejnou krásu — Śrīmad-bhāgavatam 10.5.10
catur-mukha brahmā
čtyřhlavý Pán Brahmā z tohoto vesmíru — Śrī caitanya-caritāmṛta Madhya 21.69
catur-mukha brahmāra
čtyřhlavého Brahmy z tohoto vesmíru — Śrī caitanya-caritāmṛta Madhya 21.81
candra-mukha
ó Ty, který máš tvář podobnou měsíci — Śrī caitanya-caritāmṛta Ādi 10.19
s tváří jako měsíc. — Śrī caitanya-caritāmṛta Ādi 12.33
mukha-candra
měsíci podobnou tvář — Śrī caitanya-caritāmṛta Madhya 12.21
catur-mukha
čtyřhlavý — Śrī caitanya-caritāmṛta Madhya 21.61
mukha-cyutaḥ
předávané z úst — Śrīmad-bhāgavatam 4.20.25
cāṅda mukha
měsíci podobnou tvář — Śrī caitanya-caritāmṛta Madhya 2.47
dakṣiṇa-mukha
směrem na jih — Śrī caitanya-caritāmṛta Antya 6.184
śrī-mukha daraśana
pohled na tvář Pána Jagannātha. — Śrī caitanya-caritāmṛta Madhya 12.216
śrī-mukha darśana
pohled na lotosovou tvář. — Śrī caitanya-caritāmṛta Madhya 12.210
mukha dekhi'
když viděli Jeho tvář — Śrī caitanya-caritāmṛta Madhya 17.198
dila mukha-vāsa
dal vonné koření — Śrī caitanya-caritāmṛta Madhya 15.254