Skip to main content

Synonyma

bhakti-matām
oddaných — Śrīmad-bhāgavatam 10.9.21
pro ty, kdo jsou zapojeni ve spontánní oddané službě — Śrī caitanya-caritāmṛta Madhya 8.227, Śrī caitanya-caritāmṛta Madhya 9.132, Śrī caitanya-caritāmṛta Madhya 24.86
těch, kdo se věnují oddané službě — Śrī caitanya-caritāmṛta Antya 3.85
pro ty, kdo se věnují spontánní oddané službě — Śrī caitanya-caritāmṛta Antya 7.27
buddhi-matām
inteligentních — Bg. 7.10
matam ca
a názor — Śrīmad-bhāgavatam 1.7.32
dhī-matām
těch, kteří jsou obdařeni velkou moudrostí — Bg. 6.42
dṛśi-matām
těch, kdo vidí — Śrī caitanya-caritāmṛta Madhya 24.52
matam-gajaḥ
šílený slon. — Śrīmad-bhāgavatam 3.14.10
matam-gajendrasya
rozlícený slon — Śrīmad-bhāgavatam 3.13.40
matam
nařízení — Bg. 3.31
příkaz — Bg. 3.32
mínění — Bg. 7.18, Bg. 13.3, Bg. 18.6
závěr — Śrīmad-bhāgavatam 2.9.37, Śrīmad-bhāgavatam 6.9.37
názor. — Śrīmad-bhāgavatam 3.9.41
doporučený — Śrīmad-bhāgavatam 3.15.45
schválená — Śrīmad-bhāgavatam 3.16.29
je považováno — Śrīmad-bhāgavatam 3.25.15
pokyn — Śrīmad-bhāgavatam 3.33.11, Śrīmad-bhāgavatam 6.7.18
učení — Śrīmad-bhāgavatam 3.33.37
názor — Śrī caitanya-caritāmṛta Madhya 17.186, Śrī caitanya-caritāmṛta Madhya 25.57
tat-matam
jeho mysl — Śrīmad-bhāgavatam 9.15.7
śrī-matām
vzkvétajících — Bg. 6.41