Skip to main content

Synonyma

adhyayana-līlā
studentské zábavy — Śrī caitanya-caritāmṛta Ādi 15.7
ajita-rucira-līlā
nejpřitažlivějšími zábavami Ajity, Nejvyšší Osobnosti Božství — Śrī caitanya-caritāmṛta Madhya 24.48
alaukika-līlā
neobyčejné zábavy — Śrī caitanya-caritāmṛta Madhya 18.225, Śrī caitanya-caritāmṛta Antya 14.121
līlā-ambujena
hraje si s lotosovým květem — Śrīmad-bhāgavatam 3.15.21
kṛṣṇa-līlā-amṛta
nektar zábav Pána Kṛṣṇy. — Śrī caitanya-caritāmṛta Madhya 14.17
līlā-amṛta
nektar Tvých zábav — Śrī caitanya-caritāmṛta Madhya 14.87
zábavy Pána Kṛṣṇy — Śrī caitanya-caritāmṛta Madhya 21.109
kṛṣṇa-līlā amṛta-sāra
zábavy Pána Kṛṣṇy jsou esencí veškeré věčné blaženosti — Śrī caitanya-caritāmṛta Madhya 25.271
caitanya-līlā amṛta-pūra
zábavy Pána Śrī Caitanyi Mahāprabhua jsou plné nektaru — Śrī caitanya-caritāmṛta Madhya 25.277
kṛṣṇa-līlā-amṛta-anvita
smíšené s nektarem kṛṣṇa-līlyŚrī caitanya-caritāmṛta Madhya 25.281
caitanya-līlā-amṛta-sindhu
oceán nektarových zábav Śrī Caitanyi Mahāprabhua — Śrī caitanya-caritāmṛta Antya 20.88
hari-līlā-amṛtam
nektar Pánových zábav — Śrīmad-bhāgavatam 3.20.6
gaura-līlā-amṛtam
nektar zábav Śrī Caitanyi Mahāprabhua — Śrī caitanya-caritāmṛta Madhya 25.283
līlā-ante
když Naše zábavy skončí — Śrī caitanya-caritāmṛta Ādi 4.256
antya-līlā
závěrečné zábavy — Śrī caitanya-caritāmṛta Ādi 13.37
konečné zábavy — Śrī caitanya-caritāmṛta Madhya 1.20
posledního období Jeho zábav — Śrī caitanya-caritāmṛta Madhya 2.1
posledních zábav — Śrī caitanya-caritāmṛta Antya 1.9
ādi-līlā madhya-līlā antya-līlā āra
existují tedy tři období, jmenovitě ādi-līlā, madhya-līlā a antya-līlāŚrī caitanya-caritāmṛta Madhya 1.21
ei antya-līlā-sāra
podstatu antya-līly (závěrečných zábav Pána Caitanyi) — Śrī caitanya-caritāmṛta Madhya 2.91
antya-līlā-sūtra-gaṇa
stručný přehled antya-līlyŚrī caitanya-caritāmṛta Antya 1.10
antya-līlā-gaṇera kari anuvāda
rád bych zopakoval všechny skutečnosti této Antya-līlyŚrī caitanya-caritāmṛta Antya 20.102
līlā-anukrama
zábavy v chronologickém pořadí. — Śrī caitanya-caritāmṛta Ādi 12.93
atarkya-līlā
nepochopitelné zábavy — Śrī caitanya-caritāmṛta Ādi 16.18
līlā-avaloka
laškovnými pohledy — Śrīmad-bhāgavatam 5.17.13
valgu-gati-līlā-avalokanaiḥ
jež se zvolna pohybují, a tak přitahují srdce každého. — Śrīmad-bhāgavatam 8.8.7
līlā-avalokanām
laškovný pohled. — Śrīmad-bhāgavatam 3.20.30
avatāra-līlā
zábavy různých inkarnací — Śrī caitanya-caritāmṛta Ādi 5.133
līlā-avatāra
inkarnace pro zábavy — Śrī caitanya-caritāmṛta Madhya 6.99, Śrī caitanya-caritāmṛta Madhya 20.244, Śrī caitanya-caritāmṛta Madhya 20.296, Śrī caitanya-caritāmṛta Madhya 20.297
inkarnace určené k zábavám — Śrī caitanya-caritāmṛta Madhya 20.245
līlā-avatārera
inkarnací pro zábavy — Śrī caitanya-caritāmṛta Madhya 20.300
daṇḍa-bhaṅga-līlā
zábava týkající se zlomení tyče — Śrī caitanya-caritāmṛta Madhya 5.158
līlā-bhede
na základě rozdílů mezi zábavami — Śrī caitanya-caritāmṛta Madhya 1.18
bhojana-līlā
zábavu přijímání prasādamŚrī caitanya-caritāmṛta Madhya 14.103
bhṛtya-līlā
zábavy v podobě služebníka — Śrī caitanya-caritāmṛta Ādi 5.135
bālya-līlā
dětské hry — Śrī caitanya-caritāmṛta Ādi 11.39
dětských zábav — Śrī caitanya-caritāmṛta Ādi 14.4
bālya-līlā-sūtra
souhrn dětských zábav — Śrī caitanya-caritāmṛta Ādi 14.95
caitanya-līlā
zábavy Pána Caitanyi — Śrī caitanya-caritāmṛta Ādi 8.44, Śrī caitanya-caritāmṛta Ādi 13.44, Śrī caitanya-caritāmṛta Ādi 14.70, Śrī caitanya-caritāmṛta Madhya 2.84, Śrī caitanya-caritāmṛta Madhya 9.359, Śrī caitanya-caritāmṛta Antya 7.169
zábavy Śrī Caitanyi Mahāprabhua — Śrī caitanya-caritāmṛta Madhya 18.226, Śrī caitanya-caritāmṛta Madhya 25.271, Śrī caitanya-caritāmṛta Antya 15.98