Skip to main content

Synonyma

kṣaṇa-ardha
trvající pouze chvíli — Śrīmad-bhāgavatam 9.18.27
kṣaṇa-ardham
v polovině okamžiku — Śrīmad-bhāgavatam 4.27.5
kṣaṇa-ardhaḥ
trvající půl okamžiku — Śrī caitanya-caritāmṛta Madhya 22.85
kṣaṇa-ardhena
polovinou okamžiku — Śrīmad-bhāgavatam 4.24.57
bahu-kṣaṇa
dlouho. — Śrī caitanya-caritāmṛta Ādi 17.100
dlouho — Śrī caitanya-caritāmṛta Madhya 9.249
dlouhou dobu — Śrī caitanya-caritāmṛta Madhya 11.226, Śrī caitanya-caritāmṛta Madhya 25.232
dávno — Śrī caitanya-caritāmṛta Antya 5.29
po dlouhou dobu — Śrī caitanya-caritāmṛta Antya 15.89
kṣaṇa-bhaṅgura
podléhající zániku v jediném okamžiku — Śrīmad-bhāgavatam 7.7.39
kṣaṇa-bhaṅguraiḥ
která mohou zaniknout každým okamžikem — Śrīmad-bhāgavatam 6.10.10
dočasnými — Śrīmad-bhāgavatam 8.7.39
eka-kṣaṇa
ani na chvíli — Śrī caitanya-caritāmṛta Madhya 20.43
na okamžik — Śrī caitanya-caritāmṛta Antya 9.95
ani na okamžik. — Śrī caitanya-caritāmṛta Antya 13.38
eta-kṣaṇa
tak dlouho — Śrī caitanya-caritāmṛta Antya 10.92
ghaṭī-kṣaṇa-pala
sekundám, okamžikům a hodinám — Śrī caitanya-caritāmṛta Madhya 2.38
kata-kṣaṇa
nějakou dobu — Śrī caitanya-caritāmṛta Madhya 5.6, Śrī caitanya-caritāmṛta Madhya 8.12, Śrī caitanya-caritāmṛta Madhya 11.224, Śrī caitanya-caritāmṛta Madhya 12.142, Śrī caitanya-caritāmṛta Madhya 13.71, Śrī caitanya-caritāmṛta Madhya 14.102, Śrī caitanya-caritāmṛta Antya 1.60, Śrī caitanya-caritāmṛta Antya 8.10, Śrī caitanya-caritāmṛta Antya 10.65, Śrī caitanya-caritāmṛta Antya 11.61, Śrī caitanya-caritāmṛta Antya 16.17
nějaký čas — Śrī caitanya-caritāmṛta Madhya 7.77, Śrī caitanya-caritāmṛta Madhya 8.262, Śrī caitanya-caritāmṛta Madhya 13.111
po nějakou dobu — Śrī caitanya-caritāmṛta Madhya 13.63, Śrī caitanya-caritāmṛta Madhya 14.91, Śrī caitanya-caritāmṛta Antya 10.54
nějakou dobu. — Śrī caitanya-caritāmṛta Madhya 14.95
po nějakou dobu. — Śrī caitanya-caritāmṛta Madhya 19.62
kṣaṇa
okamžik — Śrīmad-bhāgavatam 1.15.6, Śrī caitanya-caritāmṛta Madhya 2.38, Śrī caitanya-caritāmṛta Antya 20.40
volné chvíle — Śrīmad-bhāgavatam 3.3.21
manželská láska — Śrīmad-bhāgavatam 3.3.21
neustále — Śrīmad-bhāgavatam 3.9.10
na okamžik — Śrīmad-bhāgavatam 4.30.38
kṣaṇa-āyuṣām
těch, kdo žijí pouze sto let — Śrīmad-bhāgavatam 5.19.23
kṣaṇa-saṅgena
chvilkovým stykem — Śrīmad-bhāgavatam 6.2.39
kṣaṇa-sauhṛdam
který udržoval dočasné přátelství — Śrīmad-bhāgavatam 9.19.8
kṣaṇe kṣaṇa
každou chvíli. — Śrī caitanya-caritāmṛta Ādi 4.140
sarva- kṣaṇa
vždy. — Śrī caitanya-caritāmṛta Ādi 6.89
śubha-kṣaṇa
příznivý okamžik — Śrī caitanya-caritāmṛta Ādi 13.88
příznivý okamžik. — Śrī caitanya-caritāmṛta Ādi 13.89
kṣaṇa-mātra
ani na okamžik — Śrī caitanya-caritāmṛta Madhya 2.57
ani na chvíli — Śrī caitanya-caritāmṛta Antya 6.253
sarva-kṣaṇa
neustále — Śrī caitanya-caritāmṛta Madhya 12.217
tata-kṣaṇa
okamžitě — Śrī caitanya-caritāmṛta Madhya 15.268
okamžitě. — Śrī caitanya-caritāmṛta Antya 6.259
nava nava kṣaṇe kṣaṇa
každým okamžikem novější — Śrī caitanya-caritāmṛta Madhya 21.118