Skip to main content

Synonyma

kūrma-ākāra-anubhāvera
extatického rozpoložení v podobě želvy — Śrī caitanya-caritāmṛta Antya 20.131
kūrma-daraśana
návštěvu Kūrmova chrámu — Śrī caitanya-caritāmṛta Madhya 7.151
kūrma dekhi'
po spatření Pána Kūrmy — Śrī caitanya-caritāmṛta Madhya 7.113
kūrma-tanum
tělo želvy — Śrīmad-bhāgavatam 5.18.29
kūrma
inkarnací Kūrmou — Śrīmad-bhāgavatam 8.4.17-24
brāhmaṇa jménem Kūrma — Śrī caitanya-caritāmṛta Madhya 7.135
inkarnace v podobě želvy — Śrī caitanya-caritāmṛta Madhya 20.298
kūrma-rūpeṇa
v podobě želvy — Śrīmad-bhāgavatam 8.5.10
kūrma-ādi
inkarnace v podobě želvy a další — Śrī caitanya-caritāmṛta Ādi 5.78
kūrma-kṣetre
na poutním místě známém jako Kúrma-kšétra — Śrī caitanya-caritāmṛta Madhya 1.102
kūrma-purāṇa
Kūrma PurāṇyŚrī caitanya-caritāmṛta Madhya 1.117
Kūrma PurāṇěŚrī caitanya-caritāmṛta Madhya 9.200
kūrma-rūpa
jako želva — Śrī caitanya-caritāmṛta Madhya 2.13
kūrma-sthāne
na poutní místo Kúrma-kšétra — Śrī caitanya-caritāmṛta Madhya 7.113
kūrma-nāme
se jménem Kūrma — Śrī caitanya-caritāmṛta Madhya 7.121
kūrma-mukhete
z úst brāhmaṇy Kūrmy — Śrī caitanya-caritāmṛta Madhya 7.139
kūrma-ākṛti
jak se stal podobným želvě — Śrī caitanya-caritāmṛta Antya 17.70