Skip to main content

Synonyma

brahma-kulam
řád brāhmaṇůŚrīmad-bhāgavatam 1.7.48
potomci brāhmaṇů a vaiṣṇavů — Śrīmad-bhāgavatam 4.21.39
s třídou brāhmaṇůŚrīmad-bhāgavatam 4.21.44
praví brāhmaṇové, kteří striktně následují védskou kulturu — Śrīmad-bhāgavatam 5.14.30
dynastie brāhmaṇůŚrīmad-bhāgavatam 9.2.22
brāhmaṇa-kulam
společnost brāhmaṇůŚrīmad-bhāgavatam 7.14.27-28
dvija-deva-kulam
třída čistých brāhmaṇů. — Śrīmad-bhāgavatam 5.3.17
kulam-dharam
vhodného pro dynastii — Śrīmad-bhāgavatam 1.13.16
haṁsa-kulam
společnost velkých paramahaṁsů, oddaných — Śrīmad-bhāgavatam 5.13.17
indriya-kulam
všechny smysly — Śrī caitanya-caritāmṛta Ādi 4.259
kulam
rodina — Bg. 1.39, Śrīmad-bhāgavatam 1.7.46, Śrīmad-bhāgavatam 1.7.48
dynastie — Śrīmad-bhāgavatam 1.10.26, Śrīmad-bhāgavatam 1.14.9, Śrīmad-bhāgavatam 9.3.21, Śrīmad-bhāgavatam 9.5.10, Śrīmad-bhāgavatam 9.15.16
řádu — Śrīmad-bhāgavatam 1.19.13
rodinu — Śrīmad-bhāgavatam 4.11.34
rodin — Śrīmad-bhāgavatam 4.28.56
rodiny — Śrīmad-bhāgavatam 4.28.57
svou rodinu — Śrīmad-bhāgavatam 7.9.10, Śrī caitanya-caritāmṛta Madhya 20.59, Śrī caitanya-caritāmṛta Antya 4.69, Śrī caitanya-caritāmṛta Antya 16.26
celý rod — Śrīmad-bhāgavatam 8.18.30
dynastie. — Śrīmad-bhāgavatam 9.23.29
sva-kulam
Svoji rodinu — Śrīmad-bhāgavatam 3.4.4
Svojí rodiny — Śrīmad-bhāgavatam 3.4.29
uttama-kulam
nejvyšší třídy — Śrīmad-bhāgavatam 3.16.23
vīra-kulam
třídu vznešených osobností (brāhmaṇy) — Śrīmad-bhāgavatam 5.9.17
śūdra-kulam
společnost śūdrůŚrīmad-bhāgavatam 5.14.30
rāja-kulam
ti, kdo jsou podporováni vládou (když vláda přijde o moc). — Śrīmad-bhāgavatam 6.16.38
vatsa-kulam
stádo telátek — Śrīmad-bhāgavatam 10.11.46
kūlam
břeh — Śrī caitanya-caritāmṛta Madhya 11.151