Skip to main content

Synonyma

kaṭi-sūtra-aṅgulī-yakaiḥ
s posvátnými pásy kolem pasů a prsteny na prstech. — Śrīmad-bhāgavatam 10.13.47-48
kaṭi-ādibhiḥ
od pasu dolů — Śrīmad-bhāgavatam 2.5.36
kaṭi-taṭāḥ
boky — Śrīmad-bhāgavatam 3.15.20
kaṭi-sūtra
opasek — Śrīmad-bhāgavatam 5.3.3
pásy — Śrīmad-bhāgavatam 5.16.20-21
kaṭi-taṭam
horní část pasu — Śrīmad-bhāgavatam 10.6.22-23
pṛthu-kaṭi-taṭe
obepínající její široké boky — Śrīmad-bhāgavatam 10.9.3
kaṭi-paṭṭasūtra-ḍorī
hedvábná šňůra okolo pasu — Śrī caitanya-caritāmṛta Ādi 13.113
kaṭi-taṭe
okolo pasu — Śrī caitanya-caritāmṛta Madhya 13.10
kaṭi
pasu — Śrī caitanya-caritāmṛta Madhya 14.194
pas — Śrī caitanya-caritāmṛta Antya 10.90, Śrī caitanya-caritāmṛta Antya 14.65-66
kaṭi-vastre
látkou okolo pasu — Śrī caitanya-caritāmṛta Madhya 14.209