Skip to main content

Synonyma

a-tat-jña-jana
těmi, kdo neznali jeho skutečné postavení — Śrīmad-bhāgavatam 5.9.9-10
a-tat-jña
aniž by věděli — Śrīmad-bhāgavatam 10.12.25
a-tattva-jña
ten, kdo nemá poznání o Absolutní Pravdě — Śrī caitanya-caritāmṛta Antya 5.120
arasa-jña
ti, kdo postrádají nálady — Śrī caitanya-caritāmṛta Madhya 8.258
sarva-jña bhagavān
vševědoucí Nejvyšší Osobnost Božství. — Śrī caitanya-caritāmṛta Antya 13.110
dharma-jña
ten, kdo zná náboženské zásady — Śrīmad-bhāgavatam 1.7.46
ó ty, který znáš zákony náboženství — Śrīmad-bhāgavatam 1.17.22
ó znalče náboženských zásad — Śrīmad-bhāgavatam 4.17.18
ó ty, který dobře znáš náboženské zásady — Śrīmad-bhāgavatam 9.9.30
kṣetra-jña
a znalce těla — Bg. 13.27
živé bytosti — Śrīmad-bhāgavatam 5.11.7, Śrī caitanya-caritāmṛta Madhya 6.154
kṣetra-jñaŚrī caitanya-caritāmṛta Madhya 6.156, Śrī caitanya-caritāmṛta Madhya 20.115
sarva-jña
ten, kdo ví všechno — Śrīmad-bhāgavatam 2.5.8
jelikož víš vše — Śrīmad-bhāgavatam 10.1.12
který ví vše — Śrī caitanya-caritāmṛta Ādi 17.103
člověk, který zná minulost, současnost a budoucnost — Śrī caitanya-caritāmṛta Ādi 17.104
znalec všeho — Śrī caitanya-caritāmṛta Ādi 17.105
vševědoucí astrolog — Śrī caitanya-caritāmṛta Ādi 17.106, Śrī caitanya-caritāmṛta Ādi 17.112
vševědoucí — Śrī caitanya-caritāmṛta Ādi 17.259, Śrī caitanya-caritāmṛta Madhya 16.236, Śrī caitanya-caritāmṛta Madhya 17.97, Śrī caitanya-caritāmṛta Madhya 18.5, Śrī caitanya-caritāmṛta Madhya 18.191, Śrī caitanya-caritāmṛta Madhya 21.14, Śrī caitanya-caritāmṛta Antya 3.150, Śrī caitanya-caritāmṛta Antya 4.74, Śrī caitanya-caritāmṛta Antya 7.88, Śrī caitanya-caritāmṛta Antya 16.48
astrolog — Śrī caitanya-caritāmṛta Madhya 20.127, Śrī caitanya-caritāmṛta Madhya 20.131
jenž ví vše — Śrī caitanya-caritāmṛta Antya 4.73
rasa-jña
jménem Rasajña — Śrīmad-bhāgavatam 4.25.49
ti, kdo prožívají transcendentální nálady — Śrī caitanya-caritāmṛta Madhya 8.258
oddaní — Śrī caitanya-caritāmṛta Antya 20.156
kṣetra-jña-ākhyā
energie známá jako kṣetra-jñaŚrī caitanya-caritāmṛta Ādi 7.119
energie známá jako kṣetrajñaŚrī caitanya-caritāmṛta Madhya 20.112, Śrī caitanya-caritāmṛta Madhya 24.308
śāstra-jña
sečtělý ve védských písmech — Śrī caitanya-caritāmṛta Madhya 6.96
kṣetra-jña-śaktiḥ
živé bytosti, známé jako energie kṣetra-jñaŚrī caitanya-caritāmṛta Madhya 6.155
živé bytosti známé jako energie kṣetra-jñaŚrī caitanya-caritāmṛta Madhya 20.114
sarva-jña prabhu
vševědoucí Pán Śrī Caitanya Mahāprabhu — Śrī caitanya-caritāmṛta Madhya 12.168
Pán je vševědoucí — Śrī caitanya-caritāmṛta Antya 12.40
sarva-jña munira vākya
slova vševědoucího muniho (Vyāsadevy) — Śrī caitanya-caritāmṛta Madhya 20.353
kṛta-jña
vděčný — Śrī caitanya-caritāmṛta Madhya 22.95
vicāra-jña
odborník na podrobné zkoumání všeho — Śrī caitanya-caritāmṛta Madhya 24.91
kṣetra-jña jīva
živá bytost, která zná své tělo — Śrī caitanya-caritāmṛta Madhya 24.307
sarva-jña-śiromaṇi
Śrī Caitanya Mahāprabhu, nejlepší z vševědoucích — Śrī caitanya-caritāmṛta Antya 1.65