Skip to main content

Synonyma

bhṛtya-vitrāsa-hā asi
jsi tím, kdo přirozeně zahání strach svých služebníků — Śrīmad-bhāgavatam 10.3.28
bandhu-hā
vrah synů — Śrīmad-bhāgavatam 1.7.39
uru-bhaya-hā
ten, kdo zažene veškerý strach — Śrīmad-bhāgavatam 2.7.14
bhrātṛ-hā
vrah mého bratra — Śrīmad-bhāgavatam 6.11.14
vrah bratra — Śrīmad-bhāgavatam 7.5.35
bhrātṛ- hā
Pán Viṣṇu, který zabil bratra — Śrīmad-bhāgavatam 8.19.12
brahma-hā
kdo zabije brāhmaṇuŚrīmad-bhāgavatam 6.2.9-10
vrah brāhmaṇyŚrīmad-bhāgavatam 6.11.14
ten, kdo zabil brāhmaṇuŚrīmad-bhāgavatam 6.13.8-9
brahma-hā iva
jako vrah brāhmaṇyŚrīmad-bhāgavatam 10.4.16
sva-dharma-hā
ten, kdo ničí své vlastní náboženské zásady — Śrīmad-bhāgavatam 5.26.15
duḥkha-hā
potlačující strasti. — Bg. 6.17
zmenšení utrpení. — Śrī caitanya-caritāmṛta Antya 8.67-68
guru-hā
vrah svého guruaŚrīmad-bhāgavatam 6.11.14
hā hanta
běda — Śrī caitanya-caritāmṛta Madhya 2.58, Śrī caitanya-caritāmṛta Madhya 2.58
kumāra-hā
vrah princů — Śrīmad-bhāgavatam 1.7.18
para-vīra-hā
hubitel nepřátel — Śrīmad-bhāgavatam 1.7.29
který dobře věděl, jak porážet nepřátele — Śrīmad-bhāgavatam 9.1.26
ačkoliv dobře věděl, jak potrestat nepřítele — Śrīmad-bhāgavatam 9.2.8
Paraśurāma, který dovedl zabít hrdiny na straně nepřátel — Śrīmad-bhāgavatam 9.15.35-36
putra-hā
vrah tvých synů. — Śrīmad-bhāgavatam 1.7.38
hā hā
ó! ó! — Śrīmad-bhāgavatam 4.4.28
běda, běda — Śrīmad-bhāgavatam 6.12.5, Śrīmad-bhāgavatam 8.11.2
běda — Śrī caitanya-caritāmṛta Madhya 2.65, Śrī caitanya-caritāmṛta Madhya 23.29, Śrī caitanya-caritāmṛta Antya 17.60, Śrī caitanya-caritāmṛta Antya 17.60, Śrī caitanya-caritāmṛta Antya 17.60, Śrī caitanya-caritāmṛta Antya 17.60, Śrī caitanya-caritāmṛta Antya 17.60, Śrī caitanya-caritāmṛta Antya 17.60
ó — Śrī caitanya-caritāmṛta Madhya 3.124, Śrī caitanya-caritāmṛta Antya 17.53
ārti-hā
odstraní všechny tvé útrapy — Śrīmad-bhāgavatam 4.9.51
praṇata-ārti-hā
vysvobozující Své oddané z největšího nebezpečí — Śrīmad-bhāgavatam 4.9.52
tri-pura-hā
Pán Śiva — Śrīmad-bhāgavatam 4.17.13
běda — Śrīmad-bhāgavatam 5.26.15, Śrīmad-bhāgavatam 6.12.30, Śrīmad-bhāgavatam 9.10.26, Śrī caitanya-caritāmṛta Madhya 11.8, Śrī caitanya-caritāmṛta Antya 1.151, Śrī caitanya-caritāmṛta Antya 1.154
ó — Śrī caitanya-caritāmṛta Ādi 6.71, Śrī caitanya-caritāmṛta Antya 19.35
„ó“ — Śrī caitanya-caritāmṛta Antya 3.58
yaśaḥ-hā
hanobící Nejvyšší Osobnost Božství — Śrīmad-bhāgavatam 6.5.38
madhu-hā
jménem Madhusūdana — Śrīmad-bhāgavatam 6.8.21
ten, kdo zahubil démona Madhua — Śrīmad-bhāgavatam 10.6.22-23
pitṛ-hā
ten, kdo zabil svého otce — Śrīmad-bhāgavatam 6.13.8-9
mātṛ-hā
ten, kdo zabil svou matku — Śrīmad-bhāgavatam 6.13.8-9
ācārya-hā
ten, kdo zabil svého duchovního mistra — Śrīmad-bhāgavatam 6.13.8-9
indra-hā
vrah Indry nebo následovník Indry — Śrīmad-bhāgavatam 6.18.45
śakra-hā
vrah Indry — Śrīmad-bhāgavatam 6.18.54
mṛga-hā
lovec — Śrīmad-bhāgavatam 6.18.58