Skip to main content

Synonyma

cit-aiśvarya
duchovní majestát — Śrī caitanya-caritāmṛta Ādi 7.111
cit-aṁśe
v aspektu vědomí — Śrī caitanya-caritāmṛta Ādi 4.62
v části poznání — Śrī caitanya-caritāmṛta Madhya 6.159
v poznání — Śrī caitanya-caritāmṛta Madhya 8.155
sat-cit-ānanda-sāndra-aṅgaḥ
zhuštěná podoba věčnosti, poznání a blaženosti — Śrī caitanya-caritāmṛta Madhya 23.79-81
cit-ānanda-bhānoḥ
přímého projevení duchovní energie a blaženosti — Śrī caitanya-caritāmṛta Madhya 3.28
cit-ātmanaḥ
Transcendentna — Śrīmad-bhāgavatam 1.3.30
cit-śaktyā
pomocí vnitřní síly — Śrīmad-bhāgavatam 1.7.23
cit
vědomí — Śrīmad-bhāgavatam 2.2.27, Śrīmad-bhāgavatam 7.9.48
ego — Śrīmad-bhāgavatam 3.31.14
duchovní — Śrīmad-bhāgavatam 7.3.34, Śrīmad-bhāgavatam 8.12.5
poznání — Śrīmad-bhāgavatam 8.3.16, Śrī caitanya-caritāmṛta Antya 2.98
absolutní poznání — Śrī caitanya-caritāmṛta Ādi 2.107, Śrī caitanya-caritāmṛta Madhya 20.154, Śrī caitanya-caritāmṛta Madhya 21.35
a poznání — Śrī caitanya-caritāmṛta Ādi 4.72
absolutního poznání — Śrī caitanya-caritāmṛta Madhya 8.137
poznáním — Śrī caitanya-caritāmṛta Madhya 8.163
cit-mātrasya
úplného duchovního celku — Śrīmad-bhāgavatam 3.7.2
cit-mātram
čistě duchovní — Śrīmad-bhāgavatam 4.7.26
zcela duchovní — Śrīmad-bhāgavatam 7.12.31
karhi sma cit
někdy — Śrīmad-bhāgavatam 5.13.10, Śrīmad-bhāgavatam 5.14.22
cit-mātraḥ
zcela duchovní — Śrīmad-bhāgavatam 6.16.21
kasmin cit
někdy, někde — Śrīmad-bhāgavatam 7.13.38
cit- ātmakam
hýbe se díky vědomí (díky duši) — Śrīmad-bhāgavatam 8.3.2
cit-vyaktam
duchovně projevené — Śrīmad-bhāgavatam 8.18.12
cit-ullāsaiḥ
zvětšující nebeský požitek — Śrīmad-bhāgavatam 9.11.31-34
cit-śakti
duchovní energie — Śrī caitanya-caritāmṛta Ādi 2.101, Śrī caitanya-caritāmṛta Ādi 4.61, Śrī caitanya-caritāmṛta Ādi 7.140, Śrī caitanya-caritāmṛta Ādi 17.242, Śrī caitanya-caritāmṛta Madhya 6.158, Śrī caitanya-caritāmṛta Madhya 6.160, Śrī caitanya-caritāmṛta Madhya 8.151, Śrī caitanya-caritāmṛta Madhya 20.111, Śrī caitanya-caritāmṛta Madhya 21.55, Śrī caitanya-caritāmṛta Madhya 21.96, Śrī caitanya-caritāmṛta Madhya 21.103
vnitřní energie — Śrī caitanya-caritāmṛta Madhya 20.149
cit-ānanda-maya
plné poznání a blaženosti. — Śrī caitanya-caritāmṛta Ādi 3.71
zcela duchovní — Śrī caitanya-caritāmṛta Ādi 6.24
plné transcendentální blaženosti. — Śrī caitanya-caritāmṛta Antya 4.191
plné transcendentální blaženosti — Śrī caitanya-caritāmṛta Antya 4.193
sat-cit-ānanda
věčnost, poznání a blaženost — Śrī caitanya-caritāmṛta Ādi 4.61
neustále transcendentálně blažený — Śrī caitanya-caritāmṛta Antya 5.127
cit-maya
duchovní — Śrī caitanya-caritāmṛta Ādi 4.122, Śrī caitanya-caritāmṛta Ādi 5.53, Śrī caitanya-caritāmṛta Ādi 5.54
cit-svarūpa
plná poznání — Śrī caitanya-caritāmṛta Ādi 5.33
duchovní totožnost — Śrī caitanya-caritāmṛta Antya 5.118
cit-śakti-vikāra
proměna duchovní energie. — Śrī caitanya-caritāmṛta Ādi 5.33
cit-śakti-vilāsa
zábavy duchovní energie — Śrī caitanya-caritāmṛta Ādi 5.37
zábavy v rámci duchovní energie — Śrī caitanya-caritāmṛta Ādi 5.43
požitek v rámci duchovní energie — Śrī caitanya-caritāmṛta Madhya 6.161