Skip to main content

Synonyma

catuḥ-sanaḥ
čtyři Kumárové Sanat, Sanaka, Sanandana a Sanātana — Śrīmad-bhāgavatam 2.7.5
catuḥ-yugam
čtyři věky — Śrīmad-bhāgavatam 3.11.18
catuḥ-pāt
všechny čtyři aspekty — Śrīmad-bhāgavatam 3.11.21
catuḥ-daśa
čtrnáct. — Śrīmad-bhāgavatam 3.11.23, Śrīmad-bhāgavatam 4.24.67
catuḥ-mukhāt
ze čtyř úst — Śrīmad-bhāgavatam 3.12.34
catuḥ-viṁśatikam
skládající se z dvaceti čtyř prvků — Śrīmad-bhāgavatam 3.26.11
catuḥ-dhā
se čtyřmi aspekty — Śrīmad-bhāgavatam 3.26.14
catuḥ-pādaḥ
čtyřnohé — Śrīmad-bhāgavatam 3.29.30
catuḥ-pādam
který má čtyři nohy — Śrīmad-bhāgavatam 4.29.2
o čtyřech částech — Śrīmad-bhāgavatam 8.14.5
catuḥ-padaḥ
čtyřnozí (voli). — Śrīmad-bhāgavatam 5.1.14
čtyřnozí — Śrīmad-bhāgavatam 5.18.27
čtyřnohá zvířata, jako jsou jeleni. — Śrīmad-bhāgavatam 6.4.9
catuḥ-diśam
čtyři strany — Śrīmad-bhāgavatam 5.16.11
čtyři strany (východ, západ, sever a jih) — Śrīmad-bhāgavatam 5.17.5
čtyři strany. — Śrīmad-bhāgavatam 5.21.7
catuḥ-śṛṅgaḥ
Catuḥśṛṅga — Śrīmad-bhāgavatam 5.20.15
catuḥ-triṁśat
třicet čtyři — Śrīmad-bhāgavatam 5.21.12
catuḥ-hotraka
čtyř druhů védských kněží, zvaných hotā, adhvaryu, brahma a udgātāŚrīmad-bhāgavatam 7.3.30
catuḥ-viṁśat
dvaceti čtyř — Śrīmad-bhāgavatam 8.16.30
catuḥ-śṛṅgāya
který máš čtyři rohy — Śrīmad-bhāgavatam 8.16.31
catuḥ-ānanaḥ
se čtyřmi hlavami. — Śrīmad-bhāgavatam 9.1.9
catuḥ-sindhu-jala
s vodou ze čtyř oceánů — Śrīmad-bhāgavatam 9.10.48
catuḥ-śatam
čtyři sta — Śrīmad-bhāgavatam 10.1.31-32
catuḥ-rasaḥ
čtyři rasy neboli chutě — Śrīmad-bhāgavatam 10.2.27
sa-catuḥ-mukhāḥ
i Pána Brahmy, který má čtyři tváře — Śrīmad-bhāgavatam 10.4.42
catuḥ-viṁśatibhiḥ
celkem dvaceti čtyřmi — Śrīmad-bhāgavatam 10.13.52
śrī-catuḥ-vyūha-madhye
ve čtveřici expanzí (Vāsudeva, Saṅkarṣaṇa, Pradyumna a Aniruddha) — Śrī caitanya-caritāmṛta Ādi 1.8
v rámci čtveřice expanzí (Vāsudeva, Saṅkarṣaṇa, Pradyumna a Aniruddha) — Śrī caitanya-caritāmṛta Ādi 5.13
catuḥ-yuge
v cyklech čtyř věků — Śrī caitanya-caritāmṛta Ādi 3.8
v cyklu čtyř věků — Śrī caitanya-caritāmṛta Ādi 3.10
catuḥ-yuga
cyklů čtyř věků — Śrī caitanya-caritāmṛta Ādi 3.9
catuḥ-vidha
čtyři druhy — Śrī caitanya-caritāmṛta Ādi 3.17, Śrī caitanya-caritāmṛta Ādi 4.42, Śrī caitanya-caritāmṛta Ādi 17.275
catuḥ-vyūha
čtyři expanze — Śrī caitanya-caritāmṛta Ādi 4.11-12
catuḥ-vyūha haiñā
expandující se do čtyř úžasných podob. — Śrī caitanya-caritāmṛta Ādi 5.23
sarva-catuḥ-vyūha
všech ostatních čtveřic expanzí — Śrī caitanya-caritāmṛta Ādi 5.24
dvitīya catuḥ-vyūha
druhá čtveřice expanzí — Śrī caitanya-caritāmṛta Ādi 5.41
catuḥ-dik
čtyři světové strany — Śrī caitanya-caritāmṛta Madhya 1.276
všechny světové strany — Śrī caitanya-caritāmṛta Antya 14.102
catuḥ-dike
všude okolo — Śrī caitanya-caritāmṛta Madhya 13.190