Skip to main content

Synonyma

tat-caraṇa-sannikarṣa-abhirataḥ
ten, kdo je neustále zaměstnaný službou u lotosových nohou Pána Rāmacandry — Śrīmad-bhāgavatam 5.19.1
tvat-caraṇa-abja-reṇubhiḥ
prachem z tvých lotosových nohou — Śrīmad-bhāgavatam 5.13.22
śrī-caitanya-nityānanda-advaita-caraṇa
lotosové nohy Pána Śrī Caitanyi Mahāprabhua, Pána Nityānandy a Advaity Prabhua — Śrī caitanya-caritāmṛta Madhya 24.354
caraṇa-ambhoja
z lotosových nohou — Śrīmad-bhāgavatam 9.9.14
u lotosových nohou — Śrī caitanya-caritāmṛta Antya 7.1
caraṇa-ambhojam
lotosových nohách lokalizované Osobnosti Božství — Śrīmad-bhāgavatam 1.6.16
lotosové nohy — Śrīmad-bhāgavatam 3.21.11, Śrīmad-bhāgavatam 8.12.6
lotosovým nohám Pána — Śrīmad-bhāgavatam 9.13.9
giridhara-caraṇa-ambhojam
lotosové nohy Pána Giridhārīho — Śrī caitanya-caritāmṛta Antya 20.156
caraṇa-ambhojām
s lotosovýma nohama — Śrīmad-bhāgavatam 3.20.29
caraṇa-ambu-ruham
lotosové nohy — Śrī caitanya-caritāmṛta Ādi 4.173, Śrī caitanya-caritāmṛta Madhya 8.219, Śrī caitanya-caritāmṛta Madhya 18.65, Śrī caitanya-caritāmṛta Antya 7.40
caraṇa-ambuja
lotosové nohy — Śrīmad-bhāgavatam 3.9.5
lotosových nohou — Śrīmad-bhāgavatam 4.20.24
caraṇa-ambuja-āsavam
o nektaru lotosových nohou — Śrīmad-bhāgavatam 4.4.27
tvat-caraṇa-ambuja-anusevām
služby Tvým lotosovým nohám — Śrīmad-bhāgavatam 6.9.39
caraṇa-ambujam
lotosové nohy — Śrīmad-bhāgavatam 1.5.17
lotosové nohy. — Śrīmad-bhāgavatam 1.15.46, Śrīmad-bhāgavatam 7.6.4
na lotosové nohy — Śrīmad-bhāgavatam 4.29.82
caraṇa-ambujaḥ
Jeho lotosové nohy. — Śrīmad-bhāgavatam 4.20.19
sva-caraṇa-amṛta
nektar útočiště u Mých lotosových nohou — Śrī caitanya-caritāmṛta Madhya 22.39
caraṇa-antikam
do bezpečí lotosových nohou. — Śrīmad-bhāgavatam 6.16.29
caraṇa-anusevayā
službou lotosovým nohám — Śrīmad-bhāgavatam 5.15.7
caraṇa-anuśayana
odevzdávající se lotosovým nohám — Śrīmad-bhāgavatam 5.1.36
caraṇa-aravinda
lotosové nohy — Śrīmad-bhāgavatam 3.7.14, Śrīmad-bhāgavatam 5.1.27, Śrīmad-bhāgavatam 5.9.3
lotosových nohou — Śrīmad-bhāgavatam 5.17.2
lotosovým nohám — Śrī caitanya-caritāmṛta Ādi 5.204
śrīmat-caraṇa-aravinda
nohou, které jsou jako ty nejkrásnější vonící lotosové květy — Śrīmad-bhāgavatam 5.1.5
nija-ramaṇa-aruṇa-caraṇa-aravinda
o načervenalých lotosových nohách Pána — Śrīmad-bhāgavatam 5.7.12
hari-guru-caraṇa-aravinda
k lotosovým nohám Pána a Jeho oddaného — Śrīmad-bhāgavatam 5.14.1
caraṇa-aravinda-yugala
Jehož pár lotosových nohou — Śrīmad-bhāgavatam 6.16.25
govinda-caraṇa-aravinda
lotosové nohy Pána Govindy — Śrī caitanya-caritāmṛta Antya 13.130
caraṇa-aravindam
lotosové nohy — Śrīmad-bhāgavatam 3.15.21, Śrīmad-bhāgavatam 3.31.12, Śrīmad-bhāgavatam 6.3.29
na lotosové nohy — Śrīmad-bhāgavatam 3.28.21
o lotosových nohách. — Śrīmad-bhāgavatam 3.28.22
hareḥ caraṇa-aravindam
Pánovy lotosové nohy — Śrīmad-bhāgavatam 5.20.20
tvat-caraṇa-aravindayoḥ
u Tvých lotosových nohou — Śrīmad-bhāgavatam 10.2.37
caraṇa-aravinde
Jeho lotosovým nohám. — Śrīmad-bhāgavatam 1.16.16
tat-caraṇa-aravinde
u Jeho lotosových nohou — Śrīmad-bhāgavatam 6.11.21
tomāra caraṇa-aravinde
u Tvých lotosových nohou — Śrī caitanya-caritāmṛta Antya 11.6
tvat-caraṇa-arpita-ātmanām
naprosto odevzdaných tvým lotosovým nohám — Śrīmad-bhāgavatam 4.6.46