Skip to main content

Synonyma

andha-buddhiḥ
kteří jsou v iluzi a slepí vůči duchovnímu poznání — Śrīmad-bhāgavatam 5.10.20
artha-buddhiḥ
sobecky — Śrīmad-bhāgavatam 6.18.71
asakta-buddhiḥ
s neulpívající inteligencí — Bg. 18.49
ati-kṛpaṇa-buddhiḥ
jehož inteligence je otupělá, protože nevyužívá náležitě toho, čím je obdařen — Śrīmad-bhāgavatam 5.14.31
bheda-buddhiḥ
pojem rozlišování — Śrīmad-bhāgavatam 4.24.61
buddhiḥ
inteligence — Bg. 2.39, Bg. 2.41, Bg. 2.53, Bg. 2.65, Bg. 3.1, Bg. 3.40, Bg. 3.42, Bg. 5.27-28, Bg. 7.4, Bg. 7.10, Bg. 10.4-5, Bg. 13.6-7, Bg. 18.17, Bg. 18.31, Bg. 18.32, Śrīmad-bhāgavatam 1.11.38, Śrīmad-bhāgavatam 1.18.16, Śrīmad-bhāgavatam 2.5.31, Śrīmad-bhāgavatam 2.10.32, Śrīmad-bhāgavatam 3.26.14, Śrīmad-bhāgavatam 3.26.61, Śrīmad-bhāgavatam 3.31.33, Śrīmad-bhāgavatam 4.22.38, Śrīmad-bhāgavatam 5.20.6, Śrīmad-bhāgavatam 6.5.14, Śrīmad-bhāgavatam 6.10.12, Śrīmad-bhāgavatam 7.1.21, Śrīmad-bhāgavatam 7.5.6, Śrīmad-bhāgavatam 7.5.50, Śrīmad-bhāgavatam 7.12.22, Śrīmad-bhāgavatam 10.1.15, Śrī caitanya-caritāmṛta Ādi 2.55, Śrī caitanya-caritāmṛta Ādi 5.87, Śrī caitanya-caritāmṛta Madhya 6.164, Śrī caitanya-caritāmṛta Madhya 22.88-90
oddaná služba Pánu — Bg. 2.44
transcendentální služba s inteligencí — Bg. 2.52
transcendentální inteligence — Bg. 2.66
inteligenci — Bg. 8.7
a inteligence — Bg. 12.13-14
pochopení — Bg. 18.30
inteligence. — Śrīmad-bhāgavatam 2.2.1
Buddhi — Śrīmad-bhāgavatam 4.1.49-52
bystrost inteligence — Śrīmad-bhāgavatam 5.19.7
jehož inteligence — Śrīmad-bhāgavatam 5.26.38
jeho inteligence — Śrīmad-bhāgavatam 6.13.16, Śrīmad-bhāgavatam 8.4.10
sthira-buddhiḥ
s inteligencí soustředěnou na vlastní já — Bg. 5.20
sama-buddhiḥ
mající rovnocenně posuzující inteligenci — Bg. 6.9
vyavasāya-buddhiḥ
inteligentně soustředěný — Śrīmad-bhāgavatam 2.2.3
śraddhā, maitrī, dayā, śāntiḥ, tuṣṭiḥ, puṣṭiḥ, kriyā, unnatiḥ, buddhiḥ, medhā, titikṣā, hrīḥ, mūrtiḥ
jména třinácti Dakṣových dcer — Śrīmad-bhāgavatam 4.1.49-52
vidyā-buddhiḥ
materialistické vzdělání a inteligence — Śrīmad-bhāgavatam 4.2.24
ātma-buddhiḥ
kdo považuje tyto hmotné věci za své vlastní já (ātma) — Śrīmad-bhāgavatam 5.13.4
paśu-buddhiḥ
zvířecí pojetí života (“Já jsem Nejvyšší a každý je Bůh”) — Śrīmad-bhāgavatam 7.5.12
ātma-para-buddhiḥ
pojetí vlastního a cizího majetku — Śrīmad-bhāgavatam 7.9.31
ātma-devatā-buddhiḥ
přijímat jako sebe sama nebo jako polobohy — Śrīmad-bhāgavatam 7.11.8-12
buddhiḥ manaḥ
inteligence a mysl — Śrīmad-bhāgavatam 8.3.22-24
labdha-buddhiḥ
když jsem probudil inteligenci — Śrī caitanya-caritāmṛta Madhya 22.16
manaḥ-buddhiḥ
mysl a inteligence — Śrī caitanya-caritāmṛta Madhya 23.106-107