Skip to main content

Synonyma

śrīmad-bhāgavata-abhidhaḥ
jménem Śrīmad-Bhāgavatam. — Śrī caitanya-caritāmṛta Madhya 25.143-144
bhāgavata-artha
význam BhāgavatamuŚrī caitanya-caritāmṛta Antya 7.54
význam Śrīmad-BhāgavatamuŚrī caitanya-caritāmṛta Antya 7.82, Śrī caitanya-caritāmṛta Antya 7.82
bhāgavata-aṅghri-reṇum
prach z nohou čistého oddaného — Śrīmad-bhāgavatam 2.3.23
bhāgavata
Śrīmad-Bhāgavatam nebo čistý oddaný — Śrīmad-bhāgavatam 1.2.18
čistým oddaným — Śrīmad-bhāgavatam 1.18.17
oddaný — Śrīmad-bhāgavatam 1.19.21
čistý oddaný Pána — Śrīmad-bhāgavatam 2.3.11
velký oddaný — Śrīmad-bhāgavatam 2.3.25
oddaní — Śrīmad-bhāgavatam 3.16.21
oddaných — Śrīmad-bhāgavatam 4.24.44, Śrīmad-bhāgavatam 4.29.80
pro oddané — Śrīmad-bhāgavatam 5.1.5
oddaných Pána — Śrīmad-bhāgavatam 5.9.20
vznešenými oddanými — Śrīmad-bhāgavatam 5.14.46
Pánova oddaného (jménem Prahlāda) — Śrīmad-bhāgavatam 7.1.4-5
ve vztahu s Nejvyšším Pánem — Śrī caitanya-caritāmṛta Ādi 1.99, Śrī caitanya-caritāmṛta Ādi 1.99
bhāgavatové — Śrī caitanya-caritāmṛta Ādi 1.100
Śrīmad-BhāgavatamŚrī caitanya-caritāmṛta Ādi 2.24, Śrī caitanya-caritāmṛta Ādi 3.84, Śrī caitanya-caritāmṛta Ādi 5.122, Śrī caitanya-caritāmṛta Ādi 13.64, Śrī caitanya-caritāmṛta Madhya 2.88, Śrī caitanya-caritāmṛta Madhya 6.97, Śrī caitanya-caritāmṛta Madhya 22.125, Śrī caitanya-caritāmṛta Madhya 25.142, Śrī caitanya-caritāmṛta Madhya 25.153, Śrī caitanya-caritāmṛta Madhya 25.266, Śrī caitanya-caritāmṛta Antya 13.113
Śrīmad-BhāgavatamuŚrī caitanya-caritāmṛta Ādi 2.59, Śrī caitanya-caritāmṛta Ādi 2.62, Śrī caitanya-caritāmṛta Antya 3.216
Śrīmad-Bhāgavatam.Śrī caitanya-caritāmṛta Ādi 6.22
Śrīmad-BhāgavatamemŚrī caitanya-caritāmṛta Ādi 7.48
přednášení Śrīmad-BhāgavatamuŚrī caitanya-caritāmṛta Ādi 10.158
oddaní a kniha s názvem Śrīmad-BhāgavatamŚrī caitanya-caritāmṛta Madhya 24.193
Śrīmad-Bhāgavata PurāṇuŚrī caitanya-caritāmṛta Madhya 25.97
bhāgavata-uttamam
prvotřídní oddaný Pána — Śrīmad-bhāgavatam 1.4.9
bhāgavata-uttamaḥ
jeden z největších oddaných Pána — Śrīmad-bhāgavatam 2.10.48
osoba pokročilá v oddané službě. — Śrī caitanya-caritāmṛta Madhya 8.275, Śrī caitanya-caritāmṛta Madhya 22.72, Śrī caitanya-caritāmṛta Madhya 25.129
bhāgavata-vātsalyatayā
jelikož má velice rád Své oddané — Śrīmad-bhāgavatam 5.3.2
bhāgavata-dharma-darśanāḥ
autorizovaní kazatelé Śrīmad-BhāgavatamuŚrīmad-bhāgavatam 5.4.11-12
mahā-bhāgavata
ó velký oddaný mudrci — Śrīmad-bhāgavatam 5.13.26
velký oddaný — Śrī caitanya-caritāmṛta Ādi 10.64, Śrī caitanya-caritāmṛta Ādi 11.9, Śrī caitanya-caritāmṛta Ādi 11.35, Śrī caitanya-caritāmṛta Ādi 11.41, Śrī caitanya-caritāmṛta Madhya 6.94, Śrī caitanya-caritāmṛta Antya 7.131, Śrī caitanya-caritāmṛta Antya 11.105
jsou všichni velcí oddaní. — Śrī caitanya-caritāmṛta Ādi 12.73
prvotřídní oddaný — Śrī caitanya-caritāmṛta Madhya 6.246, Śrī caitanya-caritāmṛta Madhya 12.61
prvotřídní oddaní — Śrī caitanya-caritāmṛta Madhya 7.107
prvotřídní pokročilý oddaný — Śrī caitanya-caritāmṛta Madhya 8.273
velmi pokročilí oddaní. — Śrī caitanya-caritāmṛta Madhya 11.67
prvotřídního oddaného — Śrī caitanya-caritāmṛta Madhya 17.110
velmi pokročilým oddaným — Śrī caitanya-caritāmṛta Madhya 18.212
nejpřednější oddaný — Śrī caitanya-caritāmṛta Antya 3.252-253
vysoce pokročilý oddaný — Śrī caitanya-caritāmṛta Antya 16.6