Skip to main content

Synonyma

annam
potrava — Bg. 15.14, Śrīmad-bhāgavatam 6.4.9, Śrīmad-bhāgavatam 9.10.28
plodonosný čin — Śrīmad-bhāgavatam 2.6.18
pokrmy — Śrīmad-bhāgavatam 3.3.28
obilí — Śrīmad-bhāgavatam 3.5.49, Śrīmad-bhāgavatam 3.5.49, Śrīmad-bhāgavatam 4.17.10-11, Śrīmad-bhāgavatam 4.18.9-10, Śrīmad-bhāgavatam 4.22.46, Śrīmad-bhāgavatam 7.15.50-51
obětiny — Śrīmad-bhāgavatam 3.20.51
jídlo — Śrīmad-bhāgavatam 3.23.29, Śrīmad-bhāgavatam 7.13.38, Śrīmad-bhāgavatam 9.21.6, Śrīmad-bhāgavatam 9.21.8
potravy — Śrīmad-bhāgavatam 4.19.9
potravu — Śrīmad-bhāgavatam 6.1.12
jídlo (prasādam) — Śrīmad-bhāgavatam 7.15.6
obilniny — Śrīmad-bhāgavatam 8.6.12, Śrīmad-bhāgavatam 10.7.13-15
prasādamŚrī caitanya-caritāmṛta Madhya 6.226
asṛṣṭa-annam
bez rozdávání prasādam — Bg. 17.13
su-annam
dobré obilí — Śrīmad-bhāgavatam 1.12.14
své vytoužené potraviny — Śrīmad-bhāgavatam 4.18.27
kat-annam
vyčpělé jídlo, bez chuti — Śrīmad-bhāgavatam 5.9.9-10
caṇḍikā-annam
jídlo obětované bohyni Kālī — Śrīmad-bhāgavatam 6.18.49
muni-annam
jídlo připravené na ghí, které lze nabídnout velkým světcům — Śrīmad-bhāgavatam 7.15.5
śāli- annam
kvalitní rýže — Śrīmad-bhāgavatam 8.16.40
svādu annam
chutnými jídly — Śrīmad-bhāgavatam 9.4.33-35
bhikṣā-annam
množství jídla — Śrī caitanya-caritāmṛta Antya 8.1