Skip to main content

Synonyma

vākya-abdhi
oceán slov — Śrīmad-bhāgavatam 2.8.26
abdhi-salile
na vodách Oceánu příčin — Śrīmad-bhāgavatam 3.20.15
abdhi
a oceány — Śrīmad-bhāgavatam 10.8.37-39
oceán — Śrī caitanya-caritāmṛta Ādi 7.98, Śrī caitanya-caritāmṛta Madhya 24.37
v oceánu — Śrī caitanya-caritāmṛta Antya 3.197
payaḥ-abdhi-śāyī
Kṣīrodakaśāyī Viṣṇu, který leží v oceánu mléka — Śrī caitanya-caritāmṛta Ādi 1.7
Kṣīrodakaśāyī Viṣṇu, jenž leží v oceánu mléka — Śrī caitanya-caritāmṛta Ādi 5.7
dugdha-abdhi-śāyī
Kṣīrodakaśāyī Viṣṇu — Śrī caitanya-caritāmṛta Ādi 1.11, Śrī caitanya-caritāmṛta Ādi 5.109
kāraṇa-abdhi
Kāraṇodakaśāyī Viṣṇu — Śrī caitanya-caritāmṛta Ādi 2.49
Příčinný oceán — Śrī caitanya-caritāmṛta Madhya 15.175
kāraṇa-abdhi-śāyī
Pán Viṣṇu ležící v Příčinném oceánu — Śrī caitanya-caritāmṛta Ādi 6.91
Kāraṇābdhiśāyī — Śrī caitanya-caritāmṛta Madhya 20.268
Pán Mahā-Viṣṇu ležící na Příčinném oceánu — Śrī caitanya-caritāmṛta Madhya 20.282
kṛṣṇa-sukha-abdhi
oceánu Kṛṣṇova štěstí — Śrī caitanya-caritāmṛta Madhya 14.169
kāraṇa-abdhi-pāre
na břehu Příčinného oceánu — Śrī caitanya-caritāmṛta Madhya 20.269
dugdha-abdhi-samāna
stejný jako oceán mléka — Śrī caitanya-caritāmṛta Antya 20.88