Skip to main content

Synonyma

daśa-aṁśa-adhika-aṁśena
jednou desetinou předchozí — Śrīmad-bhāgavatam 5.16.8
ananta-aṁśa
z expanze Anantovy energie — Śrī caitanya-caritāmṛta Madhya 20.258
aṁśa-avatāra
částečné inkarnace — Śrī caitanya-caritāmṛta Ādi 1.65-66, Śrī caitanya-caritāmṛta Ādi 1.65-66
avimṛṣṭa-vidheya-aṁśa
části s nerozvážně umístěným přísudkem — Śrī caitanya-caritāmṛta Ādi 2.87
aṁśa
část — Bg. 10.41, Śrīmad-bhāgavatam 4.8.6, Śrī caitanya-caritāmṛta Ādi 2.19, Śrī caitanya-caritāmṛta Ādi 3.68, Śrī caitanya-caritāmṛta Ādi 4.64, Śrī caitanya-caritāmṛta Ādi 5.73, Śrī caitanya-caritāmṛta Ādi 5.74, Śrī caitanya-caritāmṛta Ādi 5.107, Śrī caitanya-caritāmṛta Ādi 5.116, Śrī caitanya-caritāmṛta Ādi 6.10, Śrī caitanya-caritāmṛta Ādi 6.25, Śrī caitanya-caritāmṛta Ādi 6.26, Śrī caitanya-caritāmṛta Ādi 6.31, Śrī caitanya-caritāmṛta Ādi 16.27, Śrī caitanya-caritāmṛta Madhya 8.159
úplná část — Śrīmad-bhāgavatam 1.3.5, Śrī caitanya-caritāmṛta Ādi 2.18, Śrī caitanya-caritāmṛta Ādi 2.48, Śrī caitanya-caritāmṛta Ādi 2.84, Śrī caitanya-caritāmṛta Ādi 3.26, Śrī caitanya-caritāmṛta Ādi 3.70, Śrī caitanya-caritāmṛta Ādi 3.71, Śrī caitanya-caritāmṛta Ādi 6.24, Śrī caitanya-caritāmṛta Madhya 20.161
úplné části — Śrīmad-bhāgavatam 1.3.28, Śrī caitanya-caritāmṛta Ādi 1.7, Śrī caitanya-caritāmṛta Ādi 2.67, Śrī caitanya-caritāmṛta Ādi 2.70, Śrī caitanya-caritāmṛta Ādi 2.80, Śrī caitanya-caritāmṛta Ādi 5.7, Śrī caitanya-caritāmṛta Madhya 9.143, Śrī caitanya-caritāmṛta Madhya 20.156, Śrī caitanya-caritāmṛta Madhya 25.134
puruṣa, úplná expanze — Śrīmad-bhāgavatam 3.5.28
částečně — Śrīmad-bhāgavatam 3.5.36
nedílná část — Śrīmad-bhāgavatam 3.5.38
úplná expanze — Śrīmad-bhāgavatam 4.8.6
z části — Śrīmad-bhāgavatam 4.13.39
Jeho nedílné součásti, guṇa- avatāra, Brahmy — Śrīmad-bhāgavatam 8.5.21
částečná — Śrī caitanya-caritāmṛta Ādi 1.39
částečné projevení — Śrī caitanya-caritāmṛta Ādi 2.6
úplné expanze — Śrī caitanya-caritāmṛta Ādi 2.98
úplných částí — Śrī caitanya-caritāmṛta Ādi 4.78
jako část — Śrī caitanya-caritāmṛta Ādi 5.91
části — Śrī caitanya-caritāmṛta Ādi 6.98, Śrī caitanya-caritāmṛta Madhya 20.375
osobní expanze — Śrī caitanya-caritāmṛta Madhya 20.315
mahat-aṁśa-yuktaḥ
doprovázen mahat-tattvou, Svojí úplnou částí — Śrīmad-bhāgavatam 3.2.15
aṁśa-yogena
částečně smíšené — Śrīmad-bhāgavatam 3.5.33
māyā-aṁśa
a vnější energie — Śrīmad-bhāgavatam 3.5.35
sva-aṁśa-kalayā
Moje úplná část — Śrīmad-bhāgavatam 3.21.32
aṁśa-bhūtā
která je úplnou expanzí — Śrīmad-bhāgavatam 4.1.4
aṁśa-bhūtāḥ
úplné expanze — Śrīmad-bhāgavatam 4.1.31
aṁśa-aṁśāḥ
nedílné části Tvého těla — Śrīmad-bhāgavatam 4.7.43
části Tvé úplné části — Śrīmad-bhāgavatam 6.16.35
aṁśa-kalayā
expanzí Své osobní podoby — Śrīmad-bhāgavatam 5.3.18
yat-aṁśa-viddhāḥ
když jsou ovlivněny paprsky Brahmanu, Nejvyššího Pána — Śrīmad-bhāgavatam 6.16.24
aṁśa-aṁśa-sambhavaḥ
inkarnace úplné části Jeho úplné části — Śrīmad-bhāgavatam 8.8.34
ātma-aṁśa-bhūtām
energii Nejvyšší Duše — Śrīmad-bhāgavatam 8.12.42
aṁśa-aṁśena
v expanzi úplné části — Śrīmad-bhāgavatam 9.10.2
nārāyaṇa-aṁśa- aṁśam
úplnou část úplné části Nārāyaṇa — Śrīmad-bhāgavatam 9.15.17-19
aṁśa-aṁśa-sambhūtam
částečné vtělení — Śrīmad-bhāgavatam 9.20.19
aṁśa- bhuvaḥ
částečné zastoupení — Śrīmad-bhāgavatam 9.20.23
aṁśa-bhāgena
svou úplnou expanzí — Śrīmad-bhāgavatam 10.2.9
se všemi svými vznešenými atributy (ṣaḍ-aiśvarya-pūrṇa) — Śrīmad-bhāgavatam 10.2.16
se všemi energiemi, s různými nedílnými částmi — Śrīmad-bhāgavatam 10.10.34-35
aṁśa-vibhavaḥ
úplná expanze — Śrī caitanya-caritāmṛta Ādi 1.3