Skip to main content

Synonyma

avahita-añjaliḥ
s úctou a se sepjatýma rukama — Śrīmad-bhāgavatam 5.1.9
kṛta-añjaliḥ
se sepjatýma rukama — Bg. 11.14, Bg. 11.35, Śrīmad-bhāgavatam 1.19.31, Śrīmad-bhāgavatam 3.31.11, Śrīmad-bhāgavatam 8.23.11-12, Śrīmad-bhāgavatam 9.2.10, Śrīmad-bhāgavatam 10.3.12, Śrīmad-bhāgavatam 10.8.2, Śrīmad-bhāgavatam 10.13.64
se sepjatýma rukama. — Śrīmad-bhāgavatam 3.21.12, Śrīmad-bhāgavatam 4.7.25, Śrīmad-bhāgavatam 9.16.4
vihita-añjaliḥ
se sepjatýma rukama — Śrīmad-bhāgavatam 2.9.39
udyata-añjaliḥ
se sepjatýma rukama — Śrīmad-bhāgavatam 3.14.1
añjaliḥ
se sepjatýma rukama — Śrīmad-bhāgavatam 4.1.24
se sepjatýma rukama. — Śrīmad-bhāgavatam 4.12.21
saṁhata-añjaliḥ
se sepjatýma rukama — Śrīmad-bhāgavatam 4.1.26-27
racita-añjaliḥ
se sepjatýma rukama — Śrīmad-bhāgavatam 4.20.21
vidhṛta-añjaliḥ
se sepjatýma rukama. — Śrīmad-bhāgavatam 7.9.4
baddha-añjaliḥ
se sepjatýma rukama — Śrīmad-bhāgavatam 8.17.6, Śrīmad-bhāgavatam 8.23.1
śrotra-añjaliḥ
nasloucháním transcendentálnímu poselství — Śrīmad-bhāgavatam 9.24.62