Skip to main content

Synonyma

śūnya-agāreṣu
na odlehlých místech — Śrīmad-bhāgavatam 3.24.28
śūnya-araṇye
v osamoceném lese — Śrīmad-bhāgavatam 5.14.20
ubhaya-artha-śūnya
což nemůže přinést štěstí v tomto ani v příštím životě — Śrīmad-bhāgavatam 5.14.12
śūnya-pātra dekhi'
když viděla talíř prázdný — Śrī caitanya-caritāmṛta Madhya 15.58
garva-śūnya
bez pýchy. — Śrī caitanya-caritāmṛta Antya 5.140
śūnya ghaṭa
prázdnou nádobu — Śrī caitanya-caritāmṛta Madhya 12.108
hiṁsā-śūnya haya
člověk začne být nenásilný a bez zášti — Śrī caitanya-caritāmṛta Madhya 24.272
śūnya-toya-hrada-udaram
jejíž břicho bylo jako jezero bez vody — Śrīmad-bhāgavatam 10.6.15-17
śūnya-hāṭe
na prázdné tržnici — Śrī caitanya-caritāmṛta Madhya 4.125
jala-śūnya
bez vody — Śrī caitanya-caritāmṛta Madhya 15.76
jīva-śūnya
bez živých bytostí — Śrī caitanya-caritāmṛta Antya 3.77
śūnya-kalpitam
jehož si jako prázdnotu představují méně inteligentní lidé — Śrīmad-bhāgavatam 9.9.49
śūnya kene pāta
proč je talíř prázdný — Śrī caitanya-caritāmṛta Madhya 15.59
śūnya-kuñja-maṇḍapa-koṇe
v rohu altánu stojícího v opuštěné zahradě — Śrī caitanya-caritāmṛta Antya 14.50
śūnya-pade
na holých nožkách — Śrī caitanya-caritāmṛta Ādi 14.79
pitṛ-śūnya
bez otce — Śrī caitanya-caritāmṛta Antya 3.3
rasa-śūnya
bez šťávy — Śrī caitanya-caritāmṛta Madhya 21.133
śūnya-sthala
prázdné místo — Śrī caitanya-caritāmṛta Madhya 9.314
śūnya vana
odlehlý les — Śrī caitanya-caritāmṛta Madhya 17.62-63
śūnya
prázdný — Śrī caitanya-caritāmṛta Madhya 15.75, Śrī caitanya-caritāmṛta Madhya 15.77, Śrī caitanya-caritāmṛta Antya 3.35
bez — Śrī caitanya-caritāmṛta Madhya 19.137
zbavená — Śrī caitanya-caritāmṛta Antya 7.122
prázdné — Śrī caitanya-caritāmṛta Antya 14.51, Śrī caitanya-caritāmṛta Antya 20.41
zcela prost — Nektar pokynů 5